Skip to main content

Word for Word Index

vedānta-kṛt
the compiler of the VedāntaBg. 15.15
vedānta-mate
according to Vedānta philosophy — CC Madhya 25.54
vedānta paḍi’
studying Vedānta philosophy — CC Antya 2.89
vedānta paḍiyā
reading the Vedānta-sūtraCC Madhya 10.105
after studying Vedānta — CC Antya 2.92
vedānta paḍāo
you teach Vedānta philosophy — CC Madhya 6.58
vedānta-paṭhana
studying Vedānta philosophy — CC Ādi 7.69
vedānta-pāṭha
study of the Vedānta philosophy — CC Ādi 7.41
sarva-vedānta
of all the Vedānta — ŚB 12.13.11-12
of all Vedānta philosophy — ŚB 12.13.15
sarva-vedānta-sāram
the best part of all the Vedānta — CC Madhya 25.146
vedānta-sūtra
the philosophy of Vedanta-sūtraCC Ādi 7.106
vedānta-varṇana
explaining the Vedānta philosophy. — CC Madhya 25.53
vedānta-śravaṇa
hearing of Vedānta philosophy — CC Madhya 6.121
vedānta
Vedānta philosophy — CC Ādi 7.72, CC Madhya 6.75, CC Madhya 6.120, CC Madhya 6.124, CC Madhya 17.104
the philosophy of the Vedānta-sūtraCC Ādi 7.101
of Vedānta philosophy — CC Madhya 6.121
the philosophy of Vedānta — CC Madhya 17.121