Skip to main content

Word for Word Index

bhūme vasi’
sitting on the ground — CC Madhya 14.137
gauḍa-deśa-vāsī
residents of Bengal — CC Ādi 10.128
dui-jana vasi’
both of them sitting — CC Antya 4.136
dvāre vasi’
sitting at the door — CC Antya 3.122, CC Antya 3.128, CC Antya 3.235, CC Antya 3.242
khaṇḍa-vāsī mukunda-dāsa
Mukunda dāsa, a resident of Śrīkhaṇḍa — CC Ādi 10.78-79
ei grāme vasi
I reside in this village — CC Madhya 4.28
ghare vasi’
sitting within His room — CC Madhya 13.161
sitting in His room — CC Madhya 15.7
kulīna-grāma-vāsī
the inhabitants of Kulīna-grāma — CC Ādi 10.80, CC Madhya 10.89, CC Madhya 16.16-17, CC Antya 12.9
residents of the village known as Kulīna-grāma — CC Madhya 11.91
kulīna-grāma-vāsi
the residents of Kulīna-grāma — CC Madhya 1.131
jagannātha-vāsī
the inhabitants of Jagannātha Purī — CC Antya 10.62
vraja-vāsi-jana-ādiṣu
among the eternal inhabitants of Vṛndāvana — CC Madhya 22.154
vraja-vāsī yata jana
all the inhabitants of Vṛndāvana-dhāma — CC Madhya 13.150
vraja-vāsi-jane
in the inhabitants of Vraja, or Vṛndāvana — CC Madhya 22.149
nava-khaṇḍa-vāsī
the inhabitants of the nine khaṇḍasCC Antya 2.10
khaṇḍa-vāsī narahari
Narahari, a resident of the village Khaṇḍa — CC Madhya 16.18
khaṇḍa-vāsī
devotees of the place known as Khaṇḍa — CC Madhya 1.132
residents of Khaṇḍa — CC Madhya 11.92
the residents of Śrī Khaṇḍa — CC Antya 1.15
the residents of Khaṇḍa — CC Antya 10.12
the inhabitants of Khaṇḍa — CC Antya 10.140-141, CC Antya 12.9
khaṇḍa-vāsī lokera
of the residents of Khaṇḍa — CC Antya 10.123
vaśī-kāra
in the controlling — CC Madhya 19.165
kāśī-vāsī
the inhabitants of Benares — CC Madhya 25.69
saba kāśī-vāsī
all the inhabitants of Kāśī (Vārāṇasī) — CC Madhya 25.165
vaśī-kṛta
subdued — CC Antya 1.177
kṣetra-vāsī
residents of Jagannātha Purī — CC Madhya 1.254
māra’ vraja-vāsī
You want to kill the inhabitants of Vṛndāvana — CC Madhya 13.145
nadīyā-vāsī
inhabitants of Nadia — CC Madhya 16.219
inhabitant of the district of Nadia — CC Antya 12.54
navadvīpa-vāsī
the inhabitants of Navadvīpa — CC Madhya 3.153-155
all the inhabitants of Navadvīpa — CC Madhya 3.188
nirjana-vāsī
living in a solitary place — CC Antya 9.64
nāhi vāsi
I do not find. — CC Madhya 9.230
nīlācala-vāsī
the residents of Jagannātha Purī — CC Madhya 6.281, CC Madhya 13.175
all the residents of Jagannātha Purī — CC Madhya 11.218, CC Madhya 13.198
vraja-vāsi-prati
toward the inhabitants of Vrajabhūmi. — CC Madhya 4.95
puruṣottama-vāsī
the residents of Jagannātha Purī — CC Madhya 10.24
residents of Puruṣottama (Jagannātha Purī). — CC Madhya 10.38