Skip to main content

Word for Word Index

vṛndāvana-antare
in the forest of Vṛndāvana — CC Antya 20.157
vṛndāvana-bhrama
mistook as Vṛndāvana — CC Madhya 1.104
vṛndāvana-bhrame
taking it for Vṛndāvana — CC Antya 15.29
mistaking for Vṛndāvana — CC Antya 15.95
His mistaking the garden for Vṛndāvana — CC Antya 20.126
calilā vṛndāvana
departed for Vṛndāvana. — CC Madhya 19.30
vṛndāvana calilā prabhu
Śrī Caitanya Mahāprabhu has departed for Vṛndāvana — CC Madhya 19.31
vṛndāvana chāḍiba
I shall have to leave Vṛndāvana — CC Madhya 18.155
dekhi’ vṛndāvana
after visiting Vṛndāvana — CC Madhya 25.238
vṛndāvana dekhi’
after visiting Vṛndāvana — CC Madhya 16.240
after seeing Vṛndāvana — CC Antya 13.32
vṛndāvana dekhite
to visit Vṛndāvana — CC Madhya 14.117-118
vṛndāvana-dhāma
shelter at Vṛndāvana. — CC Ādi 5.200
Vṛndāvana-dhāma. — CC Madhya 14.220
vṛndāvana-dāsa
is Vṛndāvana dāsa. — CC Ādi 8.34
Vṛndāvana dāsa — CC Ādi 8.35
the author, Śrīla Vṛndāvana dāsa Ṭhākura — CC Ādi 8.39
Śrīla Vṛndāvana dāsa Ṭhākura — CC Ādi 8.44, CC Ādi 10.47, CC Ādi 11.54, CC Ādi 16.26, CC Antya 3.98
is Śrīla Vṛndāvana dāsa Ṭhākura — CC Ādi 8.82
Ṭhākura Vṛndāvana dāsa — CC Ādi 15.31, CC Ādi 17.330
Vṛndāvana dāsa Ṭhākura — CC Ādi 15.32, CC Ādi 16.109, CC Ādi 17.138, CC Antya 20.73, CC Antya 20.82
of Vṛndāvana dāsa Ṭhākura — CC Madhya 4.5
Śrīla Vṛndāvana dāsa Ṭhākura. — CC Madhya 16.81
Vṛndāvana dāsa Ṭhākura. — CC Madhya 16.212
vṛndāvana-dāsa-pade
unto the lotus feet of Śrīla Vṛndāvana dāsa Ṭhākura — CC Ādi 8.40
śrī-dāsa-vṛndāvana
Śrīla Vṛndāvana dāsa Ṭhākura. — CC Ādi 8.41
śrī-vṛndāvana-dāsa
Śrī Vṛndāvana dāsa Ṭhākura — CC Antya 3.96
dāsa-vṛndāvana
Vṛndāvana dāsa Ṭhākura. — CC Ādi 13.47, CC Ādi 14.95, CC Madhya 1.8, CC Madhya 3.217, CC Madhya 5.140, CC Madhya 15.13
Vṛndāvana dāsa Ṭhākura — CC Ādi 15.7, CC Madhya 16.56, CC Antya 10.50
Śrīla Vṛndāvana dāsa Ṭhākura. — CC Ādi 17.142
Śrīla Vṛndāvana dāsa Ṭhākura — CC Madhya 1.11-12
dāsa vṛndāvana
Vṛndāvana dāsa Ṭhākura — CC Ādi 13.48, CC Madhya 1.13, CC Madhya 4.3-4, CC Madhya 12.150
Vṛndāvana dāsa Ṭhākura. — CC Ādi 17.274
vṛndāvana dāsa
Śrīla Vṛndāvana dāsa Ṭhākura. — CC Ādi 11.55
vṛndāvana-dāsera
of Śrīla Vṛndāvana dāsa Ṭhākura — CC Ādi 8.81
vṛndāvana-gamana
going to Vṛndāvana — CC Madhya 18.223, CC Antya 13.136-137
vṛndāvana gelā
have gone to Vṛndāvana. — CC Madhya 20.66
gelā vṛndāvana
went to Vṛndāvana — CC Antya 4.209
has gone to Vṛndāvana. — CC Antya 14.47
goloka-vṛndāvana
to the planet known as Goloka Vṛndāvana where Kṛṣṇa lives — CC Madhya 19.154