Skip to main content

Word for Word Index

vāsudeva-amṛta-prada
the giver of nectar to Vāsudeva — CC Madhya 7.150
vāsudeva-datta
Vāsudeva Datta — CC Madhya 14.98, CC Antya 10.9-11
vāsudeva datta
Vāsudeva Datta — CC Ādi 10.41, CC Madhya 10.81, CC Madhya 11.87
vāsudeva-dattera
of Vāsudeva Datta — CC Madhya 15.93, CC Antya 6.161, CC Antya 10.121
vāsudeva dattera
of Vāsudeva Datta — CC Ādi 12.57
vāsudeva ghoṣa
Vāsudeva Ghoṣa — CC Ādi 10.118
vāsudeva-ghoṣa
Vāsudeva Ghoṣa — CC Madhya 13.43
vāsudeva-gṛhe
to the house of Vāsudeva Datta — CC Madhya 16.206
vāsudeva nistāra
delivering Vāsudeva. — CC Madhya 25.248
vāsudeva-nāma
of the name Vāsudeva — CC Madhya 7.136
śrī-vāsudeva-priyaḥ
very dear to Śrī Vāsudeva Datta Ṭhākura — CC Antya 6.263
vāsudeva-uddhāra
giving liberation to Vāsudeva — CC Madhya 7.150
vāsudeva-vimocana
and liberating the leper brāhmaṇa of the name Vāsudeva. — CC Madhya 7.151
vāsudeva
Lord Vāsudeva — ŚB 3.8.4, CC Ādi 5.24, CC Madhya 20.216, CC Madhya 20.253
Vāsudeva — CC Ādi 1.78, CC Ādi 10.115, CC Ādi 11.14-15, CC Ādi 11.19, CC Madhya 1.102, CC Madhya 1.115, CC Madhya 1.255-256, CC Madhya 3.153-155, CC Madhya 11.137, CC Madhya 11.142, CC Madhya 13.40, CC Madhya 16.16-17, CC Madhya 20.186, CC Madhya 20.224, CC Antya 4.189, CC Antya 7.50-52, CC Antya 10.140-141, CC Antya 12.98
the expansion named Vāsudeva — CC Ādi 5.41
all glories to Vāsudeva — CC Ādi 13.3
the Lord’s devotee named Vāsudeva — CC Antya 3.74
Vāsudeva Datta — CC Antya 4.108-110
vāsudeva-ādi
Vāsudeva and others — CC Madhya 20.210
beginning with Lord Vāsudeva — CC Madhya 20.226
vāsudeva-ādyāḥ
Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha — CC Madhya 20.242