Skip to main content

Word for Word Index

vāṇīnātha brahmacārī
Vāṇīnātha Brahmacārī — CC Ādi 12.83
ei vāṇīnātha
this Vāṇīnātha — CC Madhya 10.56
gopīnātha, vāṇīnātha, śaṅkara
Gopīnātha, Vāṇīnātha and Śaṅkara — CC Madhya 12.163-164
vāṇīnātha ki kare
what was Vāṇīnātha doing — CC Antya 9.55
nāyaka vāṇīnātha
Nāyaka Vāṇīnātha. — CC Ādi 10.133
vāṇīnātha paṭṭanāyaka
Vāṇīnātha Paṭṭanāyaka — CC Antya 11.80
vāṇīnātha-paṭṭanāyake
Vāṇīnātha Paṭṭanāyaka — CC Madhya 10.61
vāṇīnātha-sthāne
unto Vāṇīnātha — CC Madhya 11.174
vāṇīnātha vasu
Vāṇīnātha Vasu — CC Ādi 10.81
vipra vāṇīnātha
the brāhmaṇa of the name Vāṇīnātha. — CC Ādi 10.114
vāṇīnātha
Vāṇīnātha — CC Madhya 11.108, CC Madhya 11.181, CC Madhya 14.23, CC Madhya 16.45, CC Madhya 16.254, CC Madhya 25.234, CC Antya 9.56
Vāṇīnātha Rāya — CC Madhya 11.179, CC Madhya 12.153, CC Madhya 14.93, CC Madhya 16.98
vāṇīnātha-ṭhāñi
unto Vāṇīnātha Rāya — CC Madhya 11.180
vāṇīnātha-ādi
beginning with Vāṇīnātha — CC Antya 9.34