Skip to main content

Word for Word Index

tat-adhīneṣu
to persons who have taken fully to Kṛṣṇa consciousness — ŚB 11.2.46, CC Madhya 22.73
tat-amala-pada-padme
at the spotless lotus feet of the Supreme Personality of Godhead — CC Antya 20.154
tat-rasa-amṛta
by the transcendental mellow derived from that great literature — CC Madhya 25.146
tat-anurūpa
accordingly — CC Madhya 19.12
tat api
therefore — CC Antya 1.163
tat ca api
that also — CC Madhya 24.157
tat-arpita
dedicated unto Him — CC Madhya 20.59, CC Antya 4.69, CC Antya 16.26
tat-arpite
in food offered to the Lord — CC Madhya 22.137-139
tat tvam asi
the Vedic mantra tat tvam asi (“you are the same”) — CC Ādi 7.129
you are the same — CC Madhya 6.175
‘tat tvam asi’ra sthāpana
establishment of the statement tat tvam asi. — CC Ādi 7.130
tat-kṛpā-avalokana
looking for His mercy — CC Madhya 22.126
tat-aṅghri
of Lord Viṣṇu’s lotus feet — CC Madhya 22.136
tat-bhakteṣu
to the devotees of the Lord — CC Madhya 22.74
tat-bhedāḥ
different features of that — CC Antya 14.16
tat-bhāvam
that highest stage of joy — CC Ādi 4.153
tat-bhṛtya
of the servants of the Lord — CC Madhya 22.137-139
tat-dhāma
the abode of the Lord — CC Madhya 20.258
tat-dvayam
the two of Them — CC Ādi 1.5, CC Ādi 4.55
tat-ekātma nāma
the name is tad-ekātmaCC Madhya 20.183
tat-ekātma-rūpe
in the form of tad-ekātmaCC Madhya 20.184
tat-ekātma-rūpa
the same form, nondifferent from svayaṁ-rūpaCC Madhya 20.165
tat eva
that only — ŚB 10.7.1-2, CC Madhya 1.211
tat-gandha
the aroma of the lotus flower — CC Ādi 10.1
tat-guṇaiḥ
by the material qualities — CC Ādi 5.87
tat-jñatva
of knowledge of devotional service — CC Madhya 8.1
tat-karṇikāram
the whorl of that lotus flower — CC Madhya 20.258
tat-tat-kathā
to those respective topics — CC Madhya 22.160
tat-kāle
at that time — CC Ādi 5.178, CC Antya 5.45-46
immediately — CC Madhya 22.102
tāt-kālikam
relating to that time — CC Madhya 14.187
tat-toṣa-kāraṇam
cause of satisfying the Lord. — CC Madhya 8.58
tat-kṣaṇe
immediately — CC Ādi 17.80, CC Madhya 13.170
tat-kṣaṇāt
without delay. — ŚB 1.1.2, CC Ādi 1.91, CC Madhya 24.100, CC Madhya 25.149
immediately — ŚB 9.3.5, ŚB 10.13.46, CC Madhya 24.278
tat-līlā
His pastimes — CC Ādi 13.1
tat-mayī
consisting of that transcendental attachment — CC Madhya 22.150
tat-mukhāt
from their mouths — CC Antya 17.1
tat-māyayā
because of the illusory energy of the Supreme Lord — CC Madhya 20.119, CC Madhya 24.137, CC Madhya 25.138
tat-niyuktaḥ
engaged by Him — CC Madhya 20.318, CC Madhya 21.37