Skip to main content

Word for Word Index

tāhā chāḍi’
giving them up — CC Ādi 7.69
giving that up — CC Madhya 15.49
tāhā nā chāḍibā
please do not give it up — CC Madhya 3.91
tāhā dekhi’
seeing that — CC Ādi 5.167, CC Ādi 17.191, CC Madhya 7.84, CC Madhya 10.154, CC Madhya 12.123, CC Madhya 17.109, CC Madhya 17.208, CC Madhya 18.105, CC Antya 3.8
seeing this — CC Ādi 5.169
observing this advancement — CC Ādi 7.31-32
tāhā dekhibāre
to see that — CC Antya 2.20
tāhā diyā
with this amount — CC Madhya 19.34
tāhā ha-ite
than that — CC Madhya 21.138
tāhā haite
than that — CC Ādi 4.187, CC Ādi 4.258, CC Madhya 21.139, CC Madhya 21.139
than the vision of Lord Kṛṣṇa — CC Madhya 9.104
from that — CC Madhya 13.142
tāhā hari’
stealing that — CC Antya 9.89
tāhā ha’te
than that — CC Ādi 4.126
tāhā jāne
knows that. — CC Madhya 15.233
tāhā jānibāre
to understand that — CC Antya 5.43
tāhā kara
arrange for that — CC Antya 2.57
tāhā kariye samartha
make them sound. — CC Madhya 24.293
tāhā khaṇḍi’
refuting that — CC Madhya 18.189
tāhā khāñā
eating that — CC Antya 6.313
tāhā lāgi’
for that reason — CC Madhya 21.75, CC Antya 16.149
tāhā nāhi māni
not accepting that — CC Madhya 25.34
tāhā nā māniyā
not accepting this fact — CC Madhya 25.41
tāhā māri’
after killing them — CC Madhya 13.156
tāhā pāñā
getting that — CC Madhya 12.34
tāhā saba
all those — CC Madhya 19.116
tāhā-sabā
all of them — CC Madhya 7.41
tāhā-sane
with them all. — CC Antya 9.126
taha taha
that much — CC Antya 1.144
tahā
there — CC Ādi 17.272
tāhā
that — CC Ādi 2.44, CC Ādi 2.69, CC Ādi 2.89, CC Ādi 4.30, CC Ādi 4.119-120, CC Ādi 4.241, CC Ādi 4.256, CC Ādi 4.262, CC Ādi 4.265, CC Ādi 4.266, CC Ādi 5.132, CC Ādi 6.108, CC Ādi 7.130, CC Ādi 7.136, CC Ādi 9.28, CC Ādi 10.104, CC Ādi 13.7, CC Ādi 13.44, CC Ādi 13.47, CC Ādi 15.31, CC Ādi 16.60, CC Ādi 17.112, CC Madhya 2.19, CC Madhya 2.23, CC Madhya 2.62, CC Madhya 2.92, CC Madhya 3.54, CC Madhya 3.86, CC Madhya 3.87, CC Madhya 3.185, CC Madhya 4.58, CC Madhya 4.128, CC Madhya 5.100, CC Madhya 5.126, CC Madhya 6.188, CC Madhya 6.283, CC Madhya 7.35, CC Madhya 7.48, CC Madhya 7.60, CC Madhya 8.192, CC Madhya 9.95, CC Madhya 10.56, CC Madhya 11.111, CC Madhya 11.239, CC Madhya 12.135, CC Madhya 13.132, CC Madhya 13.154, CC Madhya 13.167, CC Madhya 15.14, CC Madhya 15.53, CC Madhya 15.217, CC Madhya 16.83, CC Madhya 16.165, CC Madhya 16.214-215, CC Madhya 17.74, CC Madhya 18.160, CC Madhya 18.224, CC Madhya 20.392, CC Madhya 21.64, CC Madhya 21.74, CC Madhya 21.77, CC Madhya 21.110, CC Madhya 21.113, CC Madhya 22.24, CC Madhya 24.29, CC Madhya 24.239, CC Madhya 24.245, CC Madhya 24.248, CC Madhya 25.17, CC Madhya 25.172, CC Madhya 25.277, CC Antya 1.12, CC Antya 2.36, CC Antya 2.68, CC Antya 3.31, CC Antya 3.31, CC Antya 3.43, CC Antya 3.249, CC Antya 4.83, CC Antya 4.119, CC Antya 4.125, CC Antya 4.137, CC Antya 4.215, CC Antya 4.222, CC Antya 5.39, CC Antya 6.98, CC Antya 6.117, CC Antya 6.305, CC Antya 6.319, CC Antya 7.12, CC Antya 7.84, CC Antya 7.101, CC Antya 8.47, CC Antya 8.52, CC Antya 8.59, CC Antya 10.17, CC Antya 10.128, CC Antya 11.37, CC Antya 11.70, CC Antya 12.55, CC Antya 13.7, CC Antya 14.103, CC Antya 15.19, CC Antya 15.21, CC Antya 15.52, CC Antya 16.99, CC Antya 16.135, CC Antya 16.137, CC Antya 17.33, CC Antya 17.46, CC Antya 18.16-17, CC Antya 18.16-17, CC Antya 18.22, CC Antya 18.53, CC Antya 18.116, CC Antya 19.12, CC Antya 19.92, CC Antya 19.95, CC Antya 20.71
there (in Vaikuṇṭha) — CC Ādi 5.31
then — CC Ādi 7.27
all those foods — CC Ādi 10.27
all those things — CC Ādi 17.40
that only — CC Madhya 2.84
such activities — CC Madhya 4.6
that also — CC Madhya 5.153
that danger — CC Madhya 6.61
of that — CC Madhya 6.132