Skip to main content

Word for Word Index

abhimanyu-sutaḥ
son of Abhimanyu — ŚB 1.17.45
ajamīḍha-sutaḥ
was a son born from Ajamīḍha — ŚB 9.22.4-5
anamitra-sutaḥ
the son of Anamitra — ŚB 9.24.13
añjana-sutaḥ
whose mother was Añjanā — ŚB 1.3.24
aṅgiraḥ-sutaḥ
the son of Aṅgirā. — ŚB 9.2.26
bhagīrathaḥ tasya sutaḥ
his son Bhagīratha — ŚB 9.9.2
brahma-ṛṣi-sutaḥ
Jaḍa Bharata, the son of a highly educated brāhmaṇaŚB 5.13.24
brahma-sutaḥ
Aṅgirā Ṛṣi, the son of Lord Brahmā — ŚB 6.14.29
the son of Lord Brahmā — ŚB 6.15.17
bṛhadratha-sutaḥ
the son of Bṛhadratha (Jarāsandha) — ŚB 10.72.16
damaghoṣa-sutaḥ
Śiśupāla, the son of Damaghoṣa — ŚB 7.1.18
the son of Damaghoṣa (Śiśupāla) — ŚB 10.74.30
devakī-sutaḥ
Kṛṣṇa, the son of Devakī — ŚB 10.22.21, ŚB 10.33.6, ŚB 10.41.37, ŚB 10.45.20
the son of Devakī — ŚB 10.22.29, ŚB 10.23.2, ŚB 10.39.3, ŚB 10.45.12, ŚB 10.55.35, ŚB 10.71.12, ŚB 11.6.50, ŚB 11.30.27
the son of Devakī. — ŚB 10.58.55, ŚB 10.74.49
son of Devakī — ŚB 10.64.31, CC Madhya 8.95
devarāta-sutaḥ
the son of Devarāta (Yājñavalkya) — ŚB 12.6.64-65
dharma-sutaḥ
son — ŚB 1.7.49
the son of Dharma (Yamarāja) — ŚB 1.8.47
the son of Dharmarāja — ŚB 1.9.15, ŚB 5.18.1
the son of Yamarāja (Yudhiṣṭhira) — ŚB 10.75.34-35
dvaipāyana-sutaḥ
the son of Dvaipāyana — ŚB 3.7.1
the son of Vyāsadeva — ŚB 8.5.14
gopikā-sutaḥ
Kṛṣṇa, the son of mother Yaśodā (Kṛṣṇa as the son of Vasudeva is called Vāsudeva, and as the son of mother Yaśodā He is known as Kṛṣṇa) — ŚB 10.9.21
the son of mother Yaśodā — CC Madhya 8.227, CC Madhya 9.132, CC Madhya 24.86, CC Antya 7.27
gāndinī-sutaḥ
the son of Gāndinī, Akrūra — ŚB 10.41.6
Akrūra, son of Gāndinī — ŚB 10.49.3
haihaya-sutaḥ
became the son of Haihaya — ŚB 9.23.22
mṛta-hariṇī-sutaḥ
the calf of the dead doe — ŚB 5.8.16
jarā-sutaḥ
the son of Jarā — ŚB 10.50.20, ŚB 10.50.47
jāmbavatī-sutaḥ
the son of Jāmbavatī — ŚB 1.11.16-17, ŚB 1.14.31
the son of Jāmbavatī. — ŚB 10.68.1
kṛtadhvaja-sutaḥ
the son of Kṛtadhvaja — ŚB 9.13.20-21
kṛtavarma-sutaḥ
the son of Krtavarmā — ŚB 10.61.24
mahānandi-sutaḥ
the son of Mahānandi — ŚB 12.1.6-8
marut-sutaḥ
Hanumān, the son of the wind-god — ŚB 9.10.42-43
me sutaḥ
is my son — ŚB 10.8.42
mitrā-sutaḥ
the son of Mitrā — ŚB 3.4.36
mṛgī-sutaḥ
the son of a deer. — ŚB 11.8.18
nanda-sutaḥ
the son of King Nanda — ŚB 10.22.5