Skip to main content

Word for Word Index

saha-devāḥ
O demigods — ŚB 4.2.9
dharma-jñāna-ādibhiḥ saha
along with religious principles, transcendental knowledge, and so on — CC Madhya 24.321
saha-dharmam
along with religious principles — ŚB 3.15.24
saha gopāla-dārakaiḥ
with other boys of the same profession (cowherd boys) — ŚB 10.11.38
saha-gadaḥ
the carrier of the club — ŚB 10.6.22-23
saha-gaṇa
with associates — CC Antya 2.1, CC Antya 3.1
with Their associates — CC Antya 3.1
sva-gaṇa-saha
with His associates — CC Madhya 14.115
gaṇa-saha mahāprabhure
Śrī Caitanya Mahāprabhu with His associates — CC Antya 7.63
gopī-gaṇa-saha
with the gopīsCC Antya 17.26
svarūpa-gosāñi-saha
with Svarūpa Dāmodara — CC Antya 2.85
saha-guhyakāḥ
along with the Guhyakas — ŚB 4.4.34
saha-indraḥ
with King Indra — ŚB 6.11.11
saha indreṇa
together with Indra — ŚB 12.6.21
saha-indrāḥ
with King Indra — ŚB 6.7.19
jagannātha-nṛsiṁha-saha
with Lord Jagannātha and Nṛsiṁhadeva — CC Antya 2.67
saha jagat
along with the universe — ŚB 3.21.31
saha mṛga-jahunā
with the deer calf — ŚB 5.8.11
saha-jam
born simultaneously — Bg. 18.48
jñātibhiḥ saha
with your relatives and assistants. — ŚB 8.11.6
saha-ātma-jā
along with my children — ŚB 1.8.23
kenacit saha
with anyone — ŚB 10.49.20
saha-kinnarāḥ
along with the Kinnaras — ŚB 7.8.37-39
krodhavaśaiḥ saha
with the Krodhavaśa demons. — ŚB 8.10.32-34
saha-kṛṣṇa-sārāḥ
accompanied by the black deer (their husbands) — ŚB 10.21.11, CC Madhya 17.36
kṛṣṇa-saha
with Kṛṣṇa — CC Madhya 8.207, CC Madhya 21.79
kṛṣṇa saha
with Kṛṣṇa — CC Madhya 8.208
kṛṣṇa-nāma-saha
along with the holy name of Lord Kṛṣṇa — CC Ādi 17.325
saha-kṛṣṇāḥ
together with Lord Kṛṣṇa — ŚB 10.24.38
saha lakṣmyā
together with Goddess Lakṣmī — ŚB 10.89.8-9
saha-loka-pālāḥ
with the predominant deities of all the planets — ŚB 8.20.32-33
marudbhiḥ saha
with the Maruts — ŚB 6.18.77
mayā saha
with me — ŚB 5.2.15, ŚB 6.18.21
mātrā saha
with the mother — ŚB 9.16.6
with His mother, Rohiṇī — ŚB 10.5.27
mātṛbhiḥ saha
with the demigoddesses known as the Mātṛkās — ŚB 8.10.32-34
mṛgaiḥ saha
with the forest animals. — ŚB 9.19.19
niśvāsa-saha
by His inhalation — CC Madhya 20.279-280
saha-nāradaḥ
with Nārada — ŚB 3.24.20
prabhu-saha
with the Lord — CC Ādi 10.129, CC Madhya 9.325