Skip to main content

Word for Word Index

rāma-abhidha
of the name Rāma — CC Madhya 8.1
rāma-acyutau
Lord Rāma and Lord Acyuta — ŚB 10.23.7
rāma-akrūra-yutaḥ
together with Balarāma and Akrūra — ŚB 10.39.38
rāma-anujaḥ
Kṛṣṇa, the younger brother of Balarāma — ŚB 10.30.12
Lord Balarāma’s younger brother (Kṛṣṇa) — CC Antya 15.51
rāma-kṛṣṇa-anuvartinaḥ
following Balarāma and Kṛṣṇa — ŚB 10.63.3-4
rāma-ādayaḥ arbhakāḥ
all the other boys, headed by Balarāma — ŚB 10.11.49
rāma-avatāra
incarnation of Lord Rāmacandra. — CC Madhya 9.314
rāma-bhakta
devotee of Lord Rāmacandra — CC Madhya 9.179
rāma-kṛṣṇa-caraṇa
of the lotus feet of Lord Kṛṣṇa and Balarāma — ŚB 10.21.18, CC Madhya 18.34, CC Antya 14.86
rāma-caraṇau
the lotus feet of Lord Rāmacandra — ŚB 9.11.15
rāma-caritam
the narration concerning the activities of the Supreme Personality of Godhead Lord Rāmacandra — ŚB 9.11.23
rāma-coditān
sent by Lord Rāma. — ŚB 10.23.6
kaila śrī-rāma daraśana
visited the temple of Rāmacandra — CC Madhya 9.65
ramā devī
Ramādevī, the wife of Lord Viṣṇu — ŚB 10.30.29
kṛṣṇa-rāma-dviṣaḥ
those hateful toward Kṛṣṇa and Balarāma — ŚB 10.53.18-19
rāma-dāsa
Rāmadāsa — CC Ādi 5.161, CC Ādi 5.178, CC Ādi 11.16, CC Madhya 9.16, CC Madhya 15.43
Śrī Rāmadāsa. — CC Ādi 5.169
the eternal servant of Lord Rāmacandra — CC Ādi 17.69
of the name Rāmadāsa — CC Madhya 1.113, CC Madhya 1.118
mīnaketana rāma-dāsa
Mīnaketana Rāmadāsa. — CC Ādi 11.53
rāma-dāse
to the brāhmaṇa Rāmadāsa — CC Madhya 1.119
rāma-dāsera
of the saint Rāmadāsa — CC Ādi 5.174
rāma-gopaiḥ
Lord Balarāma and the cowherd boys — ŚB 10.21.16
govinda-rāma
of Kṛṣṇa and Balarāma — ŚB 10.42.26-27
rāma-nāma-grahaṇa
chanting the holy name of Lord Rāmacandra — CC Madhya 9.26
rāma-keli grāma
to the village of the name Rāmakeli — CC Madhya 1.166
ātma-rāma-gurubhiḥ
by those who are self-satisfied and who are considered to be spiritual masters of the world — ŚB 8.7.33
kṛṣṇa rāma hari
the holy names of the Lord, namely “Kṛṣṇa,” “Rāma” and “Hari” — CC Madhya 9.61
he rāma
my dear son Balarāma — ŚB 10.11.16
O Lord Balarāma, source of all happiness — ŚB 10.17.23
O Rāma — ŚB 10.19.9, ŚB 10.43.32
he ramā-nātha
O master of the goddess of fortune — ŚB 10.47.52
hā rāma
O Rāma, O Rāma — ŚB 9.16.14
“O my Lord Rāma” — CC Antya 3.56
hā rāma hā rāma
“O Lord Rāma, O Lord Rāma” — CC Antya 3.53
“O Lord Rāmacandra, O Lord Rāmacandra” — CC Antya 3.54
rāma iti
He will also be called Rāma — ŚB 10.2.13
kṛṣṇa rāma iti
“Kṛṣṇa! Rāma!” — ŚB 10.34.27
rāma-janārdanau
Lord Balarāma and Kṛṣṇa — ŚB 10.18.20