Skip to main content

Word for Word Index

advaita-rūpe
in the form of Advaita — CC Ādi 6.16
in the form of Advaita Ācārya — CC Ādi 6.20
ananta-rūpe
in unlimited forms — CC Ādi 2.100
antaḥ-ātmā-rūpe
in the form of the Supersoul — CC Ādi 5.85
aṁśa-aṁśi-rūpe
as the expansion and the original Supreme Personality of Godhead — CC Ādi 5.154
sva-aṅga-viśeṣa-ābhāsa-rūpe
in the form of a specific shadow from His personal body — CC Madhya 20.273
dāru-brahma-rūpe
in the form of Brahman as wood — CC Madhya 15.135
caitanya-rūpe
in the form of Lord Caitanya Mahāprabhu — CC Ādi 2.109
śrī-kṛṣṇa-caitanya-rūpe
in the form of Lord Śrī Kṛṣṇa Caitanya — CC Ādi 6.109
caittya-rūpe
in the form of the Supersoul — CC Ādi 1.58
ei chaya-rūpe
in these six features — CC Ādi 1.32
chaya-rūpe
in six forms — CC Ādi 2.99, CC Ādi 2.100
śrī-rūpe dekhiyā
seeing Śrīla Rūpa Gosvāmī — CC Madhya 19.48
dhvani-rūpe
the form of sound vibration — CC Madhya 21.140
dui-rūpe
in two forms — CC Ādi 1.68
dui rūpe
in two forms — CC Madhya 20.166
ei-rūpe
in this way — CC Ādi 5.134, CC Madhya 3.57, CC Madhya 7.82, CC Madhya 7.90, CC Madhya 9.63, CC Madhya 18.45, CC Madhya 21.86, CC Antya 16.150
in this form — CC Ādi 17.113
eka-rūpe
without change — CC Madhya 3.136
to the one — CC Madhya 19.121
tat-ekātma-rūpe
in the form of tad-ekātmaCC Madhya 20.184
eta-rūpe
in so many forms — CC Madhya 20.247
gopīnātha-rūpe
in His arcā incarnation as Gopīnātha — CC Madhya 4.208
guru-rūpe
in the form of the spiritual master — CC Ādi 1.45
śāstra-guru-ātma-rūpe
in the form of the Vedic literature, the spiritual master and the Supersoul — CC Madhya 20.123
haridāsa-rūpe
both Haridāsa Ṭhākura and Rūpa Gosvāmī — CC Antya 1.49
jagat-rūpe
in the form of the cosmic manifestation — CC Ādi 7.124, CC Madhya 6.170
śrī-rūpe śikṣā karāi’
teaching Śrīla Rūpa Gosvāmī — CC Madhya 1.243
kṛṣṇa-rūpe
in the form of Lord Kṛṣṇa — CC Ādi 2.72
manmatha-rūpe
in the form of Cupid — CC Ādi 5.213
śrī-rūpe milite
to meet Śrīla Rūpa Gosvāmī — CC Antya 1.103-104
rūpe milāilā
introduced Rūpa Gosvāmī — CC Antya 1.54
nava-vyūha-rūpe
in nine Deities — CC Madhya 20.241
nāma-rūpe
in the form of the holy name — CC Ādi 17.22
nānā-rūpe
in various ways — CC Ādi 5.23, CC Madhya 2.27, CC Madhya 4.17
nārāyaṇa-rūpe
the form of Lord Nārāyaṇa — CC Ādi 5.26
in the form of Lord Nārāyaṇa — CC Ādi 5.27-28
in the form of four-handed Nārāyaṇa. — CC Madhya 20.192
pañca-tattva-rūpe
the Lord in His five forms — CC Ādi 7.163
prābhava-vaibhava-rūpe
in the divisions of prābhava and vaibhavaCC Ādi 2.97