Skip to main content

Word for Word Index

vṛṣa-rūpa-dhṛk
bearing the form of the bull of religion — ŚB 11.17.11
pati-rūpa-dhṛk
in the form of the husband. — ŚB 6.18.33-34
yoga-īśa-rūpa-dhṛk
by assuming the form of a great yogī like Dattātreya. — ŚB 8.14.8
vāmana-rūpa-dhṛk
appearing as Lord Vāmana. — ŚB 8.13.6
dui-rūpa
two forms. — CC Ādi 4.98
two categories — CC Madhya 20.368
the two kinds of devotional service — CC Madhya 24.84
prakāśa dvi-rūpa
the two kinds of manifestation. — CC Madhya 24.84
dvija-rūpa
by assuming the form of a brāhmaṇaŚB 8.21.10
in the form of a brāhmaṇaŚB 12.6.12
śrī-rūpa-dvārā
through Śrī Rūpa Gosvāmī — CC Antya 5.87
ei-rūpa
this form — CC Madhya 8.285, CC Madhya 8.286
in this way — CC Madhya 8.292, CC Antya 8.62
ei rūpa-ratana
this beautiful, transcendental, jewellike form — CC Madhya 21.103
ei rūpa
this form — CC Madhya 21.104
eka-rūpa
one form — CC Ādi 2.100
oneness. — CC Ādi 4.86
one form. — CC Madhya 9.153
one and the same — CC Madhya 17.131
eka-rūpa hañā
being one form — CC Antya 5.149
eka-tattva-rūpa
one principle — CC Antya 5.149
tat-ekātma-rūpa
the same form, nondifferent from svayaṁ-rūpaCC Madhya 20.165
śyāma-gopa-rūpa
form as Śyāmasundara, the cowherd boy. — CC Madhya 8.268
gopī-rūpa-guṇe
in the qualities and beauty of the gopīsCC Ādi 4.194
rūpa-gosāñi
Śrīla Rūpa Gosvāmī — CC Ādi 5.223, CC Ādi 10.158, CC Madhya 1.67, CC Madhya 1.83, CC Madhya 19.88, CC Antya 1.68, CC Antya 1.77, CC Antya 1.82, CC Antya 1.93, CC Antya 1.157, CC Antya 1.183, CC Antya 4.213, CC Antya 4.223
Rūpa Gosvāmī — CC Madhya 1.36, CC Madhya 13.206, CC Madhya 18.46, CC Madhya 19.11, CC Madhya 19.58, CC Antya 1.38, CC Antya 1.43, CC Antya 1.80, CC Antya 1.119, CC Antya 1.131
Śrī Rūpa Gosvāmī — CC Madhya 19.37
Rūpa Gosāñi — CC Madhya 25.186, CC Madhya 25.207, CC Madhya 25.208, CC Madhya 25.216
rūpa-gosāñi kahe
Rūpa Gosvāmī replies — CC Antya 1.149
rūpa gosāñi
Śrīla Rūpa Gosvāmī — CC Madhya 18.48, CC Antya 1.220
śrī-rūpa-gosāñi
Śrīla Rūpa Gosvāmī — CC Madhya 1.60, CC Antya 1.73, CC Antya 1.141
Śrī Rūpa Gosvāmī — CC Madhya 13.134, CC Madhya 18.54, CC Madhya 19.6, CC Antya 15.96
rūpa-gosāñira
of Śrīla Rūpa Gosvāmī — CC Madhya 1.258, CC Antya 4.214
of Rūpa Gosvāmī — CC Madhya 19.36
śrī-rūpa-gosāñira
of Śrī Rūpa Gosvāmī — CC Ādi 4.274
of Śrīla Rūpa Gosvāmī — CC Ādi 10.157
rūpa-gosāñira sabhāya
in the assembly of Rūpa, Sanātana and other Vaiṣṇavas — CC Antya 13.126
rūpa-gosāñire
Rūpa Gosvāmī — CC Madhya 19.114
śrī-rūpa-gosāñīra
of Śrīla Rūpa Gosvāmī — CC Madhya 20.3
tat-rūpa-grahaṇa-nimittam
the reason why Lord Kṛṣṇa (Keśava) assumed the form of Nṛsiṁha — ŚB 5.18.7