Skip to main content

Word for Word Index

rāma-abhidha
of the name Rāma — CC Madhya 8.1
rāma-anujaḥ
Lord Balarāma’s younger brother (Kṛṣṇa) — CC Antya 15.51
rāma-avatāra
incarnation of Lord Rāmacandra. — CC Madhya 9.314
rāma-bhakta
devotee of Lord Rāmacandra — CC Madhya 9.179
rāma-kṛṣṇa-caraṇa
of the lotus feet of Lord Kṛṣṇa and Balarāma — ŚB 10.21.18, CC Madhya 18.34, CC Antya 14.86
kaila śrī-rāma daraśana
visited the temple of Rāmacandra — CC Madhya 9.65
rāma-dāsa
Rāmadāsa — CC Ādi 5.161, CC Ādi 5.178, CC Ādi 11.16, CC Madhya 9.16, CC Madhya 15.43
Śrī Rāmadāsa. — CC Ādi 5.169
the eternal servant of Lord Rāmacandra — CC Ādi 17.69
of the name Rāmadāsa — CC Madhya 1.113, CC Madhya 1.118
mīnaketana rāma-dāsa
Mīnaketana Rāmadāsa. — CC Ādi 11.53
rāma-dāse
to the brāhmaṇa Rāmadāsa — CC Madhya 1.119
rāma-dāsera
of the saint Rāmadāsa — CC Ādi 5.174
rāma-nāma-grahaṇa
chanting the holy name of Lord Rāmacandra — CC Madhya 9.26
rāma-keli grāma
to the village of the name Rāmakeli — CC Madhya 1.166
kṛṣṇa rāma hari
the holy names of the Lord, namely “Kṛṣṇa,” “Rāma” and “Hari” — CC Madhya 9.61
hā rāma
“O my Lord Rāma” — CC Antya 3.56
hā rāma hā rāma
“O Lord Rāma, O Lord Rāma” — CC Antya 3.53
“O Lord Rāmacandra, O Lord Rāmacandra” — CC Antya 3.54
rāma-japī
chanters of the name of Lord Rāma — CC Madhya 1.112
śrī-rāma-kiṅkara
the servant of Śrī Rāma — CC Madhya 15.156
rāma-kṛṣṇa
Lord Kṛṣṇa and Lord Balarāma — CC Ādi 17.17
śrī-rāma-lakṣmaṇa
the Deity of Lord Rāma and Lakṣmaṇa — CC Madhya 9.220
Lord Rāmacandra and Lakṣmaṇa — CC Madhya 9.222
rāma-lakṣmaṇa
Rāmacandra and Lakṣmaṇa — CC Ādi 5.153
śrī-rāma-navamī
the birthday ceremony of Lord Rāmacandra — CC Madhya 24.341
sei nityānanda-rāma
that person is known as Balarāma or Nityānanda. — CC Ādi 5.48
nityānanda-rāma
Lord Nityānanda or Balarāma. — CC Ādi 5.91
Lord Nityānanda Balarāma. — CC Ādi 5.181
to Lord Balarāma, who appeared as Nityānanda — CC Ādi 5.200
rāma-nāma
the holy name of Lord Rāmacandra — CC Madhya 9.19, CC Madhya 9.24, CC Madhya 9.27
the holy name of Rāma — CC Madhya 9.32
the holy name of Lord Rāma — CC Madhya 9.35, CC Antya 3.256, CC Antya 3.257, CC Antya 13.93
śrī-rāma paṇḍita
Śrī Rāma Paṇḍita — CC Ādi 10.8, CC Madhya 13.39
Śrīrāma Paṇḍita — CC Madhya 10.83
rāma
Balarāma — ŚB 1.3.23, ŚB 1.14.32-33, ŚB 10.57.19, CC Ādi 5.156, CC Ādi 17.318
Lord Rāmacandra — ŚB 9.10.2, CC Antya 1.29
O Rāma — ŚB 10.15.23, ŚB 10.15.26, ŚB 10.28.3, ŚB 10.65.7, ŚB 10.78.35, CC Madhya 9.13
of Lord Rāmacandra — ŚB 10.89.50, CC Ādi 17.69
Rāma — CC Ādi 17.122, CC Madhya 9.29, CC Madhya 9.32, CC Madhya 9.32, CC Madhya 9.32, CC Madhya 25.64