Skip to main content

Word for Word Index

śrī-rādhā-madana-mohane
Rādhā-Madana-mohana — CC Ādi 5.216
rādhā-āsya-nayana
the face and eyes of Śrīmatī Rādhārāṇī — CC Madhya 14.179
rādhā-prati
toward Śrīmatī Rādhārāṇī — CC Madhya 8.166
rādhā-prema
the love of Śrīmatī Rādhārāṇī — CC Ādi 4.127
rādhā-prema-āveśe
in ecstatic love of Śrīmatī Rādhārāṇī — CC Madhya 14.235
rādhā-prema-rasa
the mellow of the loving affairs between Rādhārāṇī and Kṛṣṇa — CC Ādi 17.276
rādhā-premera
of the loving affairs of Śrīmatī Rādhārāṇī — CC Madhya 8.104
rādhā-premā
the love of Śrīmatī Rādhārāṇī — CC Ādi 4.128
rādhā-preyān
dearmost to Śrīmatī Rādhārāṇī — CC Madhya 8.142
rādhā-pāśa
by the side of Śrīmatī Rādhārāṇī. — CC Madhya 8.109
rādhā
Śrīmatī Rādhārāṇī — CC Ādi 1.5, CC Ādi 1.16, CC Ādi 4.55, CC Ādi 4.71, CC Ādi 4.76, CC Ādi 4.82, CC Ādi 4.96, CC Ādi 4.215, CC Ādi 4.216, CC Ādi 4.218, CC Ādi 4.250, CC Ādi 4.255, CC Ādi 4.261, CC Ādi 4.262, CC Ādi 5.215, CC Ādi 17.289, CC Ādi 17.290, CC Madhya 1.4, CC Madhya 8.99, CC Madhya 8.105, CC Madhya 8.114, CC Madhya 8.115, CC Madhya 13.126, CC Madhya 13.159, CC Madhya 14.170, CC Madhya 14.171, CC Madhya 14.183, CC Madhya 14.190, CC Madhya 14.193, CC Madhya 14.195, CC Madhya 14.198, CC Madhya 14.201, CC Madhya 18.8, CC Madhya 23.92, CC Antya 1.6, CC Antya 15.30, CC Antya 15.62, CC Antya 15.77, CC Antya 17.24, CC Antya 18.89, CC Antya 18.93, CC Antya 18.106, CC Antya 18.107, CC Antya 19.90, NOI 11
of Śrīmatī Rādhārāṇī — CC Ādi 1.5, CC Ādi 4.55, CC Ādi 4.126, CC Ādi 4.245, CC Madhya 8.150, CC Madhya 8.186, CC Madhya 21.105, CC Antya 1.143, CC Antya 15.46
Rādhārāṇī — CC Madhya 1.76, CC Madhya 18.7, CC Antya 1.79, CC Antya 1.114
śrī-rādhā
Śrīmatī Rādhārāṇī — CC Ādi 5.213, CC Madhya 18.12
rādhā-ādi
of Śrīmatī Rādhārāṇī and Her companions — CC Antya 1.128
rādhā-tattva
the truth about Rādhā — CC Madhya 8.263
rādhā-saṅge
with Rādhārāṇī — CC Madhya 8.189, CC Madhya 14.74
with Śrīmatī Rādhārāṇī — CC Madhya 17.216
rādhā vasi’ āche
Śrīmatī Rādhārāṇī is sitting — CC Madhya 14.185
rādhā-sama
like Śrīmatī Rādhārāṇī — CC Madhya 18.10
rādhā-sane
with Rādhārāṇī. — CC Ādi 17.282
with Rādhā — CC Antya 18.92
with Śrīmatī Rādhārāṇī — CC Antya 18.93
rādhā-ṭhākurāṇī
Śrīmatī Rādhārāṇī — CC Madhya 4.194, CC Madhya 14.160, CC Antya 14.108
Śrīmatī Rādhārāṇī. — CC Madhya 8.160, CC Madhya 23.66
the supreme mother, Śrīmatī Rādhārāṇī. — CC Antya 6.115
rādhā-saha
with Śrīmatī Rādhārāṇī — CC Ādi 4.217, CC Antya 14.19, CC Antya 15.45
rādhā-sukha
happiness by association with Rādhārāṇī — CC Ādi 4.258
śrī-rādhā-saha
with Śrīmatī Rādhārāṇī — CC Antya 20.142-143, CC Antya 20.142-143, CC Antya 20.142-143