Skip to main content

Word for Word Index

nija-bhakta-pāśe
to His personal devotees — CC Antya 3.93
bhakta-gaṇa-pāśe
from the devotees — CC Antya 1.221
cāri pāśe
on four sides — CC Ādi 5.40
cāri-pāśe
all around — CC Ādi 5.190
dui pāśe
on two sides — CC Ādi 5.215, CC Madhya 3.55, CC Madhya 12.130, CC Madhya 13.47, CC Madhya 15.220
dui-pāśe
on both sides — CC Madhya 1.157
on the two sides — CC Madhya 15.24
guru-pāśe
in the care of a spiritual master — CC Madhya 25.122
tāṅra guru-pāśe
from his spiritual master — CC Antya 6.176
tina-jana-pāśe
in the presence of the three persons — CC Madhya 12.73
kājī-pāśe
in the court of the Kazi, or magistrate — CC Ādi 17.124
kṛṣṇa-pāśe
after Kṛṣṇa — CC Antya 17.46
vṛkṣa-latā-pāśe
by the side of the trees and creepers — CC Antya 19.99
mahāprabhura pāśe
with Śrī Caitanya Mahāprabhu — CC Antya 14.8
prabhu-pāśe
to Śrī Caitanya Mahāprabhu — CC Madhya 10.112
near Lord Śrī Caitanya Mahāprabhu — CC Antya 1.28
the place of Śrī Caitanya Mahāprabhu — CC Antya 1.38
in the association of Śrī Caitanya Mahāprabhu — CC Antya 2.84
to Lord Śrī Caitanya Mahāprabhu — CC Antya 4.121
before Śrī Caitanya Mahāprabhu — CC Antya 8.71
to Nityānanda Prabhu — CC Antya 12.24
prabhura pāśe
along with Śrī Caitanya Mahāprabhu — CC Madhya 15.183
pratijana-pāśe yāi’
going to the side of everyone — CC Madhya 12.115
rāmānanda-pāśe
from Rāmānanda Rāya — CC Madhya 19.116
tāṅra pāśe
to his place. — CC Antya 2.42
vāma-pāśe
on His left side — CC Madhya 12.177
rāya-pāśe
before Rāmānanda Rāya — CC Madhya 8.296
unto Rāmānanda Rāya — CC Madhya 20.95-96
āśa-pāśe
on all sides — CC Madhya 13.105
āpana-pāśe
near Him — CC Madhya 20.54
tāra pāśe
around the stack of rice — CC Madhya 4.73
by the side of the vegetables — CC Madhya 4.74
by their side — CC Antya 18.94
āśe pāśe
all around — CC Madhya 3.52
viṣṇu-pāśe
Lord Viṣṇu — CC Madhya 3.164
pāśe
unto Him — CC Ādi 16.12
by the side of — CC Ādi 17.40
near — CC Madhya 1.283
by the side — CC Madhya 4.74, CC Madhya 6.63
in the presence — CC Madhya 16.13

Filter by hierarchy