Skip to main content

Word for Word Index

śrī-advaitera pāśa
to the house of Śrī Advaita Ācārya. — CC Madhya 10.85
pāśa-baddham
tied with ropes — ŚB 1.7.42
kāla-pāśa-baddhaḥ
being bound by the ropes of time or Yamarāja — ŚB 5.26.8
pāśa-bandhanāt
from being bound with ropes like an animal. — ŚB 9.16.31
pāśa-bandhāt
from being arrested by the ropes of Varuṇa — ŚB 8.22.3
bhakta-gaṇa-pāśa
to the devotees in Bengal — CC Antya 1.39
pāśa-bhṛtaḥ
those who carry ropes (to catch sinful persons) — ŚB 6.1.19
prabhu-pāśa chilā
remained with Śrī Caitanya Mahāprabhu — CC Antya 13.119
rāghava-pāśa dilā
delivered to Rāghava Paṇḍita — CC Antya 6.152
ei yati-pāśa
within the possession of this sannyāsīCC Madhya 18.164
eka-pāśa
to one side. — CC Madhya 13.93
eka pāśa haya
stand to one side. — CC Madhya 17.27
eka-pāśa hao
kindly turn on one side — CC Antya 10.86
yavana-pāśa giyā
going to the Muslim King — CC Madhya 16.162-163
gosāñi-pāśa
near Sanātana Gosvāmī — CC Madhya 20.40
nityānanda-gosāñira pāśa
unto Nityānanda Gosāñi — CC Antya 6.42
govinda-pāśa
from Govinda — CC Madhya 12.202, CC Antya 6.282
govinda-pāśa āilā
came to Govinda. — CC Antya 6.211
govindera pāśa
with Govinda. — CC Madhya 10.149
from Govinda, the personal servant of Śrī Caitanya Mahāprabhu — CC Madhya 12.36
pāśa-hastān
having ropes in their hands — ŚB 6.1.28-29
jagannātha-miśra pāśa
at the house of Jagannātha Miśra — CC Ādi 13.108
keśa-pāśa
the bunches of hair — CC Antya 18.91
kāla-pāśa-āvṛtaḥ
being bound by the rules and regulations of Yamarāja — ŚB 10.4.43
kṛṣṇa-pāśa
to Lord Kṛṣṇa — CC Antya 17.47
to the side of Lord Kṛṣṇa — CC Antya 19.93
mahāprabhu-pāśa
to the place of Lord Caitanya Mahāprabhu. — CC Ādi 12.43
near Śrī Caitanya Mahāprabhu. — CC Madhya 16.116
mahāprabhura pāśa
from Śrī Caitanya Mahāprabhu. — CC Antya 2.115
mora pāśa
to me. — CC Madhya 19.22
mura-pāśa
by a dangerous wall of cables — ŚB 10.59.2-3
mādhavī-pāśa
from Mādhavī-devī — CC Antya 2.110
mṛtyu-pāśa
the chain of birth and death — ŚB 3.14.5
niryoga-pāśa
the ropes for binding the rear legs of the cows — ŚB 10.21.19, CC Madhya 24.207
satya-pāśa-parivīta-pituḥ
of His father, who was bound by the promise to his wife — ŚB 9.10.8
prabhu-pāśa
in the presence of Śrī Caitanya Mahāprabhu — CC Madhya 15.186
to Śrī Caitanya Mahāprabhu — CC Antya 6.16
prabhu-pāśa āila
came to Śrī Caitanya Mahāprabhu. — CC Antya 8.62
āśā-pāśa
entanglements in a network of hope — Bg. 16.11-12
vāruṇa-pāśa-yantritaḥ
being bound by the ropes of Varuṇa — ŚB 8.22.14