Skip to main content

Word for Word Index

puruṣottama brahmacārī
Puruṣottama Brahmacārī — CC Ādi 12.62
puruṣottama dekhi’
after visiting Jagannātha Purī — CC Madhya 9.170
puruṣottama-deva
King Puruṣottama-deva — CC Madhya 5.122
śrī-puruṣottama-dāsa
Śrī Puruṣottama dāsa — CC Ādi 11.38
puruṣottama-grāma
the place known as Puruṣottama, Jagannātha Purī — CC Madhya 14.232
puruṣottama-jānāre
at Puruṣottama Jānā, the prince — CC Antya 9.99
līlā-puruṣottama
the Lord Puruṣottama of pastimes — CC Madhya 20.240
navadvīpe puruṣottama
Puruṣottama of Navadvīpa — CC Ādi 11.33
puruṣottama paṇḍita
Puruṣottama Paṇḍita — CC Ādi 12.63
puruṣottama-vāsī
the residents of Jagannātha Purī — CC Madhya 10.24
residents of Puruṣottama (Jagannātha Purī). — CC Madhya 10.38
puruṣottama ācārya
Puruṣottama Ācārya — CC Madhya 10.103
puruṣottama
Puruṣottama — CC Ādi 10.72, CC Ādi 10.80, CC Ādi 10.112, CC Madhya 1.115, CC Madhya 11.90, CC Madhya 20.204, CC Madhya 20.205, CC Madhya 20.215
Lord Puruṣottama — CC Madhya 20.233
śrī-puruṣottama
to Jagannātha Purī. — CC Madhya 3.197
Lord Jagannātha — CC Madhya 15.135
Jagannātha Purī, or Nīlācala, the place of Puruṣottama — CC Antya 6.188
sañjaya puruṣottama
Sañjaya Puruṣottama — CC Antya 10.9-11