Skip to main content

Word for Word Index

prabhu dekhi’
after seeing the Lord — CC Madhya 11.186
after seeing the Lord there — CC Antya 1.83
by seeing Śrī Caitanya Mahāprabhu — CC Antya 9.10
prabhu dekhibāre
to see Lord Śrī Caitanya Mahāprabhu — CC Madhya 17.101
to see Śrī Caitanya Mahāprabhu — CC Madhya 19.109, CC Antya 12.7
to see the Lord — CC Antya 2.38
prabhu dekhite
to see Lord Śrī Caitanya Mahāprabhu — CC Madhya 16.13
prabhu-pada dhari’
catching the feet of Śrī Caitanya Mahāprabhu — CC Madhya 14.6
catching hold of the lotus feet of the Lord — CC Madhya 16.279
prabhu-kaṇṭha-dhvani
the musical voice of Śrī Caitanya Mahāprabhu — CC Madhya 17.197
prabhu kari’ dila
gave as my Lord and master. — CC Ādi 5.216
prabhu vidāya dila
the Lord bade them farewell — CC Madhya 16.151
prabhu ājñā dila
but the Lord advised him — CC Ādi 16.16
prabhu ājñā dilā
Your Lordship has ordered me — CC Madhya 24.324
dui prabhu
the two prabhus (Nityānanda and Advaita Gosāñi) — CC Ādi 7.14
Lord Nityānanda and Śrī Caitanya Mahāprabhu — CC Madhya 3.58
the two Lords — CC Madhya 3.61
the two prabhus (Caitanya Mahāprabhu and Nityānanda Prabhu) — CC Madhya 3.64
āra prabhu duijana
and the other two (Nityānanda and Advaita) are two prabhus (masters) — CC Ādi 7.14
prabhu-gale
on the neck of Lord Nityānanda Prabhu — CC Antya 6.96
gaura-prabhu
Lord Caitanya Mahāprabhu — CC Ādi 13.122
Śrī Caitanya Mahāprabhu, Gaurasundara — CC Antya 2.81
Śrī Caitanya Mahāprabhu — CC Antya 15.25, CC Antya 16.120
gaurāṅga-prabhu
Śrī Caitanya Mahāprabhu — CC Madhya 16.236
prabhu-gaṇa
the devotees of Lord Caitanya — CC Ādi 10.55
prabhu-gaṇe
in the associates of Śrī Caitanya Mahāprabhu — CC Antya 3.45
prabhu nidrā gele
when Śrī Caitanya Mahāprabhu is asleep — CC Antya 12.147
prabhu gelā
Śrī Caitanya Mahāprabhu left — CC Antya 12.123
prabhu-guṇa
the transcendental qualities of the Lord — CC Madhya 17.148
prabhu-guṇe
by the qualities of the Lord — CC Madhya 11.187
prabhu haite
from the Lord. — CC Ādi 10.77
prabhu hāse
Śrī Caitanya Mahāprabhu began to laugh — CC Madhya 15.279
sarva-jña prabhu
the omniscient Lord Śrī Caitanya Mahāprabhu — CC Madhya 12.168
the Lord is omniscient — CC Antya 12.40
prabhu-jñāna
considering His master — CC Ādi 6.42
knowledge as master — CC Ādi 6.99
prabhu-tattva-jñātā
a knower of the true identity of Śrī Caitanya Mahāprabhu. — CC Madhya 6.18
prabhu jāne
the Lord knows — CC Madhya 3.66
nityānanda-prabhu kahe
Lord Nityānanda Prabhu replied — CC Madhya 7.15
kahe prabhu
Śrī Caitanya Mahāprabhu continued to request — CC Madhya 14.164