Skip to main content

Word for Word Index

nīlācala haite
from Jagannātha Purī — CC Madhya 4.107, CC Madhya 19.30
from Nīlācala (Jagannātha Purī) — CC Antya 4.3
nīlācala-jana
all the residents of Jagannātha Purī. — CC Madhya 11.235
nīlācala
to Purī. — CC Ādi 7.161
from Jagannātha Purī — CC Madhya 1.19
to Jagannātha Purī. — CC Madhya 1.236, CC Madhya 1.245
to Jagannātha Purī — CC Madhya 7.20, CC Madhya 10.87, CC Madhya 10.93, CC Madhya 16.227, CC Madhya 16.251
Jagannātha Purī. — CC Madhya 14.120
Jagannātha Purī — CC Madhya 16.131
nīlācala āilā
came to Jagannātha Purī. — CC Antya 4.3
nīlācala-vāsī
the residents of Jagannātha Purī — CC Madhya 6.281, CC Madhya 13.175
all the residents of Jagannātha Purī — CC Madhya 11.218, CC Madhya 13.198
nīlācala-pateḥ
of Lord Jagannātha, the Lord of Nīlācala — CC Madhya 13.207
nīlācala yāite
to go to Nīlācala (Jagannātha Purī). — CC Madhya 10.90
to go to Jagannātha Purī — CC Madhya 25.180
to go to Jagannātha Purī, Nīlācala. — CC Antya 10.3
nīlācala-purī
to Jagannātha Purī. — CC Madhya 10.98
śrī-nīlācala
known as Nīlācala — CC Madhya 4.143