Skip to main content

Word for Word Index

nārāyaṇa-bhede
according to the different opinion about the bodily features of Lord Nārāyaṇa — CC Madhya 20.239
dekhi’ nārāyaṇa
after visiting Lord Nārāyaṇa — CC Madhya 24.230
dāsa-nārāyaṇa
Nārāyaṇa dāsa. — CC Madhya 18.51
dāsa nārāyaṇa
Nārāyaṇa dāsa. — CC Ādi 12.61
ei nārāyaṇa
He is the Supreme Personality of Godhead, Nārāyaṇa Himself — CC Madhya 17.109
nārāyaṇa haite
over and above Nārāyaṇa — CC Madhya 9.144
hari kṛṣṇa nārāyaṇa
the holy names of Lord Hari, Lord Kṛṣṇa and Lord Nārāyaṇa — CC Ādi 17.218
nārāyaṇa-hṛdi
on the heart of Nārāyaṇa — CC Antya 20.60
jaṅgama-nārāyaṇa
moving Nārāyaṇa. — CC Madhya 18.109
nārāyaṇa-kalāḥ
the plenary expansions of Lord Nārāyaṇa — CC Madhya 24.123
kṛṣṇa-nārāyaṇa
Kṛṣṇa and Nārāyaṇa — CC Madhya 9.115
Lord Kṛṣṇa and Lord Nārāyaṇa — CC Madhya 9.153
lakṣmī-nārāyaṇa
the goddess of fortune and Nārāyaṇa. — CC Ādi 15.20
the Deity of Lord Nārāyaṇa with mother Lakṣmī, the goddess of fortune — CC Madhya 9.69
the Deities of Lord Nārāyaṇa and the goddess of fortune, Lakṣmī — CC Madhya 9.109
the Deity of mother goddess of fortune and Nārāyaṇa — CC Madhya 9.159
namaḥ nārāyaṇa
all respects to Nārāyaṇa — CC Ādi 17.288
nara-nārāyaṇa
Nara-Nārāyaṇa — CC Ādi 2.113
Lord Nara-Nārāyaṇa — CC Ādi 5.129
nārāyaṇa
Nārāyaṇa — ŚB 6.2.34, ŚB 6.3.10, CC Ādi 2.39, CC Ādi 2.48, CC Ādi 2.56, CC Ādi 11.46, CC Madhya 13.37, CC Madhya 20.195
of the Supreme Personality of Godhead — ŚB 8.11.44, ŚB 4.13.19-20, CC Madhya 19.150, CC Madhya 25.83
the Supreme Personality of Godhead — ŚB 11.8.6, CC Ādi 7.70, CC Ādi 7.148, CC Ādi 14.89, CC Ādi 17.287
Lord Nārāyaṇa — CC Ādi 1.78, CC Ādi 2.23, CC Ādi 2.28, CC Ādi 2.34, CC Ādi 2.35, CC Ādi 2.35, CC Ādi 2.57, CC Ādi 2.58, CC Ādi 2.61, CC Ādi 2.71, CC Ādi 2.84, CC Ādi 2.85, CC Ādi 2.115, CC Ādi 3.70, CC Ādi 4.11-12, CC Ādi 5.107, CC Ādi 17.215, CC Madhya 20.227
Nārāyaṇa. — CC Ādi 2.42, CC Ādi 2.46, CC Ādi 2.57, CC Ādi 3.70, CC Madhya 20.198
Lord Nārāyaṇa. — CC Ādi 2.47, CC Ādi 5.62, CC Ādi 6.16, CC Ādi 6.32, CC Madhya 9.147
the Supreme Personality of Godhead. — CC Ādi 7.103
the Supreme Lord, Nārāyaṇa — CC Ādi 17.270
O Supreme Lord. — CC Madhya 3.165
the Supreme Lord. — CC Madhya 8.264
the Deity of Lord Nārāyaṇa — CC Madhya 9.166
the holy name of Lord Nārāyaṇa — CC Madhya 11.6
and also Nārāyaṇa. — CC Madhya 11.89
incarnation of Nārāyaṇa — CC Madhya 18.18
including Lord Nārāyaṇa — CC Madhya 20.242
the holy name of Nārāyaṇa — CC Antya 3.57
nārāyaṇa-parāḥ
persons who are devotees of the Supreme Personality of Godhead Nārāyaṇa — CC Madhya 9.270
persons who are attached to the Supreme Personality of Godhead — CC Madhya 19.216
nārāyaṇa-rūpe
the form of Lord Nārāyaṇa — CC Ādi 5.26
in the form of Lord Nārāyaṇa — CC Ādi 5.27-28
in the form of four-handed Nārāyaṇa. — CC Madhya 20.192