Skip to main content

Word for Word Index

nāma abhigṛṇan
chanting the holy name of the Lord — ŚB 5.24.20
sumatiḥ nāma-abhihitaḥ
named Sumati — ŚB 5.15.1
abhijit nāma
called abhijitŚB 3.18.27
agha-nāma
a very powerful demon by the name Agha — ŚB 10.12.13
airāvataḥ nāma
of the name Airāvata — ŚB 8.8.4
ajitaḥ nāma
by the name Ajita — ŚB 8.5.9
bhagavat-nāma-rūpa-anukīrtanāt
by glorifying the transcendental form, name, attributes and paraphernalia of the Supreme Personality of Godhead — ŚB 6.8.27-28
arciḥ nāma
of the name Arci — ŚB 4.23.19
arhat-nāma
whose name was Arhat (now known as the Jain) — ŚB 5.6.9
arjunaḥ nāma
the one known as Arjuna — ŚB 10.89.32
asiknī nāma
of the name Asiknī — ŚB 6.4.51
aṁśumān nāma
was known as Aṁśumān — ŚB 9.8.14
bahu-nāma
of different names — ŚB 10.4.13
bakaḥ nāma
by the name Bakāsura — ŚB 10.11.48
balvalaḥ nāma
named Balvala — ŚB 10.78.38
bhagavat-nāma
the holy name of the Supreme Personality of Godhead — ŚB 6.2.13, ŚB 6.2.34
the holy name of the Lord — ŚB 6.2.45
bharataḥ nāma rājā
a King named Mahārāja Bharata — ŚB 5.12.14
bhartuḥ nāma
the holy name of their master — ŚB 6.1.30
bhoja-kaṭam nāma
named Bhojakaṭa — ŚB 10.54.51
bhāṇḍīrakam nāma
named Bhāṇḍīraka — ŚB 10.18.22
bhīṣmakaḥ nāma
named Bhīṣmaka — ŚB 10.52.21
devatājit-nāma
named Devatājit — ŚB 5.15.2
nāma-dheya
whose holy name is worth chanting. — ŚB 2.7.15
nāma-dheyāni
invoking the names of the demigods — ŚB 2.6.26
dhundhu-nāma
of the name Dhundhu — ŚB 9.6.22
dvīpa-nāma
the name of the island — ŚB 5.20.18
dyumān nāma
named Dyumān — ŚB 10.76.26
nāma-grahaṇa
by the chanting of the name — ŚB 10.6.27-29
nāma-grahaṇam
chanting the holy name — ŚB 6.2.14
the chanting of the holy name — ŚB 6.2.33
hareḥ nāma
the holy name of Hari — ŚB 6.2.49
hari-nāma
the holy name of the Lord — ŚB 2.3.24, CC Ādi 13.22, CC Ādi 14.22
ilāvṛtam nāma
named Ilāvṛta-varṣa — ŚB 5.16.7
jambū nāma nadī
a river named Jambū-nadī — ŚB 5.16.19
jāmbū-nadam nāma
named Jāmbū-nada — ŚB 5.16.20-21
nāma-karaṇam
the name-giving ceremony — ŚB 10.8.11
nāma-karma
of names and different activities — ŚB 6.3.13
koṭarā nāma
named Koṭarā — ŚB 10.63.20
krauñcaḥ nāma
named Krauñca — ŚB 5.20.18