Skip to main content

Word for Word Index

mathurā calilā
started for Mathurā — CC Madhya 17.146, CC Antya 4.232
dakṣiṇa-mathurā
at southern Mathurā — CC Madhya 9.178
to southern Mathurā — CC Madhya 9.210
mathurā dekhi’
after seeing Mathurā — CC Antya 13.31
mathurā dekhiyā
seeing the city of Mathurā — CC Madhya 17.155
dvārakā-mathurā-pure
in the two cities Dvārakā and Mathurā — CC Madhya 20.190
dvārakā-mathurā-gokula
the three places known as Dvārakā, Mathurā and Vṛndāvana — CC Ādi 5.16
mathurā-gamana
Lord Caitanya Mahāprabhu’s going to Mathurā — CC Madhya 25.256
the departure for Mathurā — CC Antya 19.32
mathurā-gamane
while touring Mathurā — CC Ādi 10.146
mathurā gele
when you go to Mathurā — CC Antya 13.36
mathurā haite
from Mathurā — CC Madhya 25.257, CC Antya 4.3, CC Antya 6.16
mathurā
in Mathurā — CC Ādi 5.23
the town named Mathurā — CC Ādi 7.44
Mathurā — CC Ādi 7.44, CC Ādi 10.87, CC Madhya 17.227, CC Madhya 21.91, CC Antya 8.23
the holy place of the name Mathurā — CC Madhya 1.229
the holy place Mathurā — CC Madhya 1.239
to Mathurā — CC Madhya 1.245, CC Madhya 17.53, CC Madhya 17.152
the city of Mathurā — CC Madhya 18.70
the birthplace of Kṛṣṇa — CC Madhya 22.125
mathurā-vāsa
living at Mathurā — CC Madhya 22.128
śrīman-mathurā-maṇḍale
in Mathurā, where Kṛṣṇa specifically performs His pastimes — CC Madhya 22.132
mathurā-vṛndāvana
Mathurā and Vṛndāvana — CC Antya 4.81
mathurā-ākhya
Mathurā — CC Madhya 20.214
mathurā-ādiṣu
and Mathurā, and so on. — CC Madhya 20.401
mathurā-nāgarī
the women of the city of Mathurā. — CC Madhya 21.111
mathurā-nikaṭe
near Mathurā — CC Madhya 17.155
mathurā āsiyā
coming in to Mathurā — CC Madhya 17.156
when he came to Mathurā — CC Madhya 25.203
mathurā āilā
has come to Mathurā — CC Madhya 17.163
came to Mathurā — CC Madhya 25.186
he reached Vṛndāvana — CC Madhya 25.210
mathurā-nagarī
to the city of Mathurā. — CC Madhya 17.166
mathurā-padmera
of the lotus flower of Mathurā — CC Madhya 18.18
mathurā-nagare
to the city of Mathurā — CC Madhya 18.47
in the city of Mathurā — CC Madhya 18.69
mathurā-māhātmya
the glories of Mathurā — CC Madhya 1.39-40
giving a description of the greatness of Mathurā — CC Madhya 25.215
mathurā-nātha
the master of Mathurā — CC Madhya 4.197, CC Antya 8.34
mathurā nā pāinu
I did not get shelter at Mathurā — CC Antya 8.19