Skip to main content

Word for Word Index

manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugaretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
all names of Rudra. — ŚB 3.12.12
manuḥ cākṣuṣaḥ
the Manu named Cākṣuṣa — ŚB 6.6.15
manuḥ
the father of mankind — Bg. 4.1, ŚB 2.1.36, ŚB 3.12.54, ŚB 3.13.6
Svāyambhuva — ŚB 2.7.43-45
Manu — ŚB 3.11.24, ŚB 3.20.1, ŚB 3.22.2, ŚB 8.1.19, ŚB 8.5.2, ŚB 8.5.7, ŚB 8.13.1, ŚB 8.13.27, ŚB 9.1.16, ŚB 11.16.14, ŚB 4.29.42-44
Svāyambhuva Manu — ŚB 3.21.25, ŚB 3.21.36, ŚB 3.22.31, ŚB 5.1.22, ŚB 6.3.20-21, ŚB 4.1.11, ŚB 4.8.21, ŚB 4.11.6, ŚB 4.30.41
Manu, King Satyavrata — ŚB 6.9.23
Manu himself — ŚB 6.17.12
he became the Manu — ŚB 8.1.23
became the Manu — ŚB 8.1.27
the eighth Manu — ŚB 8.13.11
the Manu — ŚB 8.13.18, ŚB 8.13.24, ŚB 8.13.30, ŚB 8.13.33, ŚB 12.7.15
will be Manu — ŚB 8.13.21
Vaivasvata Manu — ŚB 9.2.2, ŚB 11.4.18
Lord Svāyambhuva Manu — ŚB 4.1.10
Lord Manu — ŚB 4.11.35
svāyambhuvaḥ manuḥ
and Svāyambhuva Manu — ŚB 3.20.10
the great prajāpati Svāyambhuva Manu — ŚB 11.16.25
Svāyambhuva Manu. — ŚB 12.12.11
manuḥ uvāca
Śrī Manu said — ŚB 3.13.14
Manu said — ŚB 4.11.7
vaivasvataḥ manuḥ
Vaivasvata Manu. — ŚB 8.24.58
manuḥ āsīt
became the Vaivasvata Manu — ŚB 9.1.2-3
manuḥ śrāddhadevaḥ
the Manu named Śrāddhadeva — ŚB 9.1.11-12
manuḥ vaivasvataḥ
Vaivasvata Manu, known as Śrāddhadeva — ŚB 9.2.1
śrī-manuḥ uvāca
Svāyambhuva Manu chanted — ŚB 8.1.9