Skip to main content

Word for Word Index

kṛṣṇera abhimata
the desire of Kṛṣṇa. — CC Madhya 22.125
kṛṣṇera aiśvarya
the opulence of Kṛṣṇa — CC Madhya 21.98
kṛṣṇera guṇa ananta
Kṛṣṇa has unlimited qualities — CC Madhya 24.41
śrī-kṛṣṇera avatāra
incarnations of Lord Kṛṣṇa — CC Ādi 6.96
kṛṣṇera bhajana
devotional service to Lord Kṛṣṇa — CC Madhya 22.37
the service of Lord Kṛṣṇa. — CC Madhya 24.110
the devotional service of the Lord — CC Madhya 24.119
the worship of Kṛṣṇa. — CC Madhya 24.122
devotional service to Kṛṣṇa. — CC Madhya 24.126
service to Lord Kṛṣṇa. — CC Madhya 24.212
kṛṣṇera bhajane
aiming at rendering transcendental loving service to Kṛṣṇa — CC Madhya 24.311
kṛṣṇera bhartsana
chastisement to Kṛṣṇa — CC Antya 5.136
kṛṣṇera bhoga lāgāñācha
you have offered to Kṛṣṇa — CC Madhya 15.227
kṛṣṇera bhoga
the food offered to Kṛṣṇa — CC Madhya 3.42
kṛṣṇera bhojana-śayana
in this way offering eatables to Kṛṣṇa and laying Him down to rest. — CC Madhya 24.334
caitanya-kṛṣṇera
of Lord Kṛṣṇa as Lord Caitanya — CC Ādi 3.65
of Śrī Kṛṣṇa Caitanya — CC Ādi 4.227-228
kṛṣṇera caraṇa
shelter at the lotus feet of Lord Kṛṣṇa. — CC Antya 7.137
the shelter of the lotus feet of Lord Kṛṣṇa. — CC Antya 14.122
shelter at the lotus feet of Kṛṣṇa. — CC Madhya 22.25, CC Antya 20.9
the lotus feet of Lord Kṛṣṇa — CC Madhya 22.142
the lotus feet of Kṛṣṇa. — CC Antya 3.137, CC Antya 4.60, CC Antya 4.65
kṛṣṇera caraṇe
unto the lotus feet of Kṛṣṇa — CC Ādi 6.57
at the lotus feet of Kṛṣṇa — CC Madhya 21.62
for the lotus feet of Kṛṣṇa — CC Madhya 22.164
rādhā-kṛṣṇera caraṇe
at the lotus feet of Rādhā and Kṛṣṇa. — CC Madhya 8.307
kṛṣṇera caraṇe āsi’
coming to the lotus feet of Lord Kṛṣṇa — CC Madhya 21.81
kṛṣṇera darśane
simply by meeting Kṛṣṇa — CC Madhya 24.127
ei kṛṣṇera
of Lord Kṛṣṇa — CC Madhya 21.144
kṛṣṇera svarūpa-gaṇera
of Lord Kṛṣṇa in His various expansions — CC Madhya 24.352
kṛṣṇera icchāya
by the supreme will of Lord Kṛṣṇa — CC Ādi 5.19
kaha kṛṣṇera varṇana
just try to describe Kṛṣṇa. — CC Madhya 19.94
kṛṣṇera kare santoṣe
but satisfies Kṛṣṇa — CC Antya 20.56
rādhā-kṛṣṇera prema-keli
the loving affairs of Rādhā and Kṛṣṇa — CC Madhya 8.250
kṛṣṇera kṛpāya
by the mercy of Kṛṣṇa — CC Madhya 24.97
by the favor of Kṛṣṇa — CC Madhya 24.127
kṛṣṇera
of Lord Śrī Kṛṣṇa — CC Ādi 1.31, CC Madhya 6.264-265, CC Madhya 13.69
of Kṛṣṇa — CC Ādi 1.47, CC Ādi 1.69-70, CC Ādi 7.143, CC Ādi 17.285, CC Madhya 15.177, CC Madhya 15.179, CC Madhya 21.90, CC Antya 12.4, CC Antya 13.129, CC Antya 15.37, CC Antya 15.75, CC Antya 17.42, CC Antya 17.52, CC Antya 18.92, CC Antya 19.51, CC Antya 20.55, CC Antya 20.135
of Lord Kṛṣṇa — CC Ādi 1.61, CC Ādi 1.81, CC Ādi 2.13, CC Ādi 2.28, CC Ādi 2.52, CC Ādi 2.58, CC Ādi 2.60, CC Ādi 2.65, CC Ādi 2.83, CC Ādi 2.94, CC Ādi 2.96, CC Ādi 2.97, CC Ādi 2.119, CC Ādi 3.10, CC Ādi 3.35, CC Ādi 3.101, CC Ādi 3.109, CC Ādi 3.112, CC Ādi 4.9, CC Ādi 4.13, CC Ādi 4.49, CC Ādi 4.59, CC Ādi 4.61, CC Ādi 4.65, CC Ādi 4.86, CC Ādi 4.91, CC Ādi 4.93, CC Ādi 4.93, CC Ādi 4.94, CC Ādi 4.103, CC Ādi 4.112, CC Ādi 4.157, CC Ādi 4.158, CC Ādi 4.167-169, CC Ādi 4.177, CC Ādi 4.187, CC Ādi 4.190, CC Ādi 4.192, CC Ādi 4.194, CC Ādi 4.210, CC Ādi 4.212, CC Ādi 4.218, CC Ādi 4.238, CC Ādi 5.8, CC Ādi 5.10, CC Ādi 5.27-28, CC Ādi 5.32, CC Ādi 5.78, CC Ādi 5.124, CC Ādi 5.137, CC Ādi 6.55-56, CC Ādi 6.65-66, CC Ādi 6.65-66, CC Ādi 6.78, CC Ādi 6.80, CC Ādi 6.100, CC Ādi 6.105-106, CC Ādi 7.73, CC Ādi 7.87, CC Ādi 7.89-90, CC Ādi 7.131, CC Ādi 7.144, CC Ādi 7.145, CC Ādi 8.28, CC Ādi 8.57, CC Ādi 12.51, CC Ādi 13.43, CC Ādi 13.71, CC Ādi 13.80, CC Ādi 17.211, CC Ādi 17.305, CC Madhya 1.51, CC Madhya 1.78, CC Madhya 2.3, CC Madhya 2.31, CC Madhya 2.32, CC Madhya 2.73, CC Madhya 5.24, CC Madhya 8.90, CC Madhya 8.103, CC Madhya 8.113, CC Madhya 8.119, CC Madhya 8.150, CC Madhya 8.151, CC Madhya 8.154, CC Madhya 8.162, CC Madhya 8.171, CC Madhya 8.180, CC Madhya 8.181, CC Madhya 9.116, CC Madhya 9.127, CC Madhya 9.142, CC Madhya 9.144, CC Madhya 9.160, CC Madhya 12.211, CC Madhya 13.124, CC Madhya 14.123, CC Madhya 14.123, CC Madhya 14.124, CC Madhya 14.125, CC Madhya 14.126, CC Madhya 14.152, CC Madhya 14.157, CC Madhya 14.162, CC Madhya 14.166, CC Madhya 14.202, CC Madhya 15.141, CC Madhya 15.165, CC Madhya 15.171, CC Madhya 15.174, CC Madhya 15.175, CC Madhya 15.231, CC Madhya 15.274, CC Madhya 17.134, CC Madhya 17.209, CC Madhya 18.7, CC Madhya 18.62, CC Madhya 19.49, CC Madhya 19.198, CC Madhya 20.108-109, CC Madhya 20.108-109, CC Madhya 20.108-109, CC Madhya 20.111, CC Madhya 20.152, CC Madhya 20.161, CC Madhya 20.172, CC Madhya 20.174, CC Madhya 20.190, CC Madhya 20.210, CC Madhya 20.245, CC Madhya 20.248, CC Madhya 20.252, CC Madhya 20.256, CC Madhya 20.297, CC Madhya 20.308, CC Madhya 20.317, CC Madhya 20.367, CC Madhya 20.385, CC Madhya 20.391, CC Madhya 20.392, CC Madhya 20.403, CC Madhya 20.404, CC Madhya 20.405, CC Madhya 21.10, CC Madhya 21.25, CC Madhya 21.28, CC Madhya 21.30, CC Madhya 21.36, CC Madhya 21.42, CC Madhya 21.47, CC Madhya 21.71, CC Madhya 21.89, CC Madhya 21.91, CC Madhya 21.101, CC Madhya 21.102, CC Madhya 21.104, CC Madhya 21.111, CC Madhya 21.146, CC Madhya 21.148, CC Madhya 22.75, CC Madhya 22.156-157, CC Madhya 22.166, CC Madhya 23.69, CC Madhya 25.34, CC Antya 4.57, CC Antya 5.45-46, CC Antya 5.133, CC Antya 5.139, CC Antya 6.278, CC Antya 7.128, CC Antya 10.8, CC Antya 11.13, CC Antya 11.94, CC Antya 15.8, CC Antya 15.20, CC Antya 15.23, CC Antya 15.36, CC Antya 15.38, CC Antya 15.39, CC Antya 15.74, CC Antya 15.80, CC Antya 16.79, CC Antya 16.94, CC Antya 16.98, CC Antya 16.99, CC Antya 17.33, CC Antya 17.33, CC Antya 18.15, CC Antya 18.84, CC Antya 18.97, CC Antya 19.32, CC Antya 19.88, CC Antya 20.132, CC Antya 20.137
with Lord Kṛṣṇa — CC Ādi 6.100, CC Antya 8.27

Filter by hierarchy