Skip to main content

Word for Word Index

kāśī-miśrera bhavana
the house of Kāśī Miśra — CC Madhya 10.21
kāśī-miśrera ghare
in the house of Kāśī Miśra — CC Madhya 10.28
kāśī-miśra-ghare
to the house of Kāśī Miśra. — CC Madhya 10.31
kāśī-miśra-gṛha
to the house of Kāśī Miśra — CC Madhya 11.125
kāśī haite
from Kāśī — CC Madhya 25.261, CC Antya 13.90
kāśī-miśra kahe
Kāśī Miśra said — CC Madhya 10.23, CC Madhya 13.57, CC Antya 9.67
kāśī
Benares — ŚB 12.13.17
Kāśīśvara — CC Ādi 10.142
Vārāṇasī — CC Ādi 10.152-154
in Benares (Vārāṇasī) — CC Madhya 1.238
to the holy place named Kāśī — CC Madhya 17.82
kāśī-īśaḥ
the King of Benares — ŚB 10.57.32
kāśī-patiḥ
the master of Kāśi — ŚB 10.66.12-14
kāśī-pateḥ
of the King of Kāśī — ŚB 10.66.22
the lord of Kāśī — ŚB 10.66.26
kāśī-nivāsinaḥ
the residents of Vārāṇasī — CC Madhya 25.1
kāśī-vāsī
the inhabitants of Benares — CC Madhya 25.69
saba kāśī-vāsī
all the inhabitants of Kāśī (Vārāṇasī) — CC Madhya 25.165
kāśī-vāsīre
the residents of Vārāṇasī (Kāśī) — CC Madhya 25.261
kāśī-miśra
Kāśī Miśra — CC Ādi 10.131, CC Madhya 6.281, CC Madhya 9.349, CC Madhya 10.32, CC Madhya 11.119, CC Madhya 11.169, CC Madhya 12.154-155, CC Madhya 13.62, CC Madhya 14.115, CC Madhya 16.45, CC Madhya 16.254, CC Madhya 25.229, CC Antya 9.59, CC Antya 9.80, CC Antya 9.116, CC Antya 11.80, CC Antya 11.86
My dear Kāśī Miśra — CC Antya 9.117
miśra-kāśī
Kāśī Miśra — CC Madhya 15.20
kāśī-miśre
unto Kāśī Miśra — CC Madhya 10.22, CC Madhya 13.57, CC Madhya 14.106
Kāśī Miśra — CC Madhya 12.72, CC Antya 9.150
kāśī-miśrera āśā
the hope of Kāśī Miśra. — CC Madhya 10.36
kāśī-miśrera
of Kāśī Miśra — CC Madhya 10.101, CC Antya 11.85
kāśī-pure
at Vārāṇasī — CC Madhya 19.250
kāśī-miśre kṛpā
His mercy to Kāśī Miśra — CC Madhya 1.129
kāśī-purī
to Benares. — CC Ādi 16.18
kāśī-priya
to Lord Śrī Caitanya, who is very dear to Kāśī Miśra — CC Antya 11.4
kāśī pāile
when they passed away at Kāśī (Vārāṇasī) — CC Antya 13.118