Skip to main content

Word for Word Index

kṣetra chāḍi’
leaving Jagannātha-kṣetra — CC Madhya 11.43
leaving Jagannātha Purī — CC Antya 9.84
kṣetra-jña
the living entities — CC Madhya 6.154
kṣetra-jñaCC Madhya 6.156
kṣetra-jña — CC Madhya 20.115
kṣetra-jña-ākhyā
the potency known as kṣetra-jñaCC Ādi 7.119
the potency known as kṣetrajñaCC Madhya 20.112, CC Madhya 24.308
kṣetra-jña jīva
the living entity who knows about his body — CC Madhya 24.307
kṣetra-jña-śaktiḥ
the living entities, known as the kṣetra-jña potency — CC Madhya 6.155, CC Madhya 20.114
kṣetra-jñaḥ
the word kṣetrajñaCC Madhya 24.309
kuru-kṣetra-militaḥ
who is met on the field of Kurukṣetra — CC Madhya 1.76, CC Antya 1.79, CC Antya 1.114
kṛṣṇa-kṣetra-yātrā
visiting places like Vṛndāvana, Dvārakā and Mathurā — CC Madhya 24.335
kṣetra
the place of pilgrimage — CC Madhya 22.137-139
skanda-kṣetra-tīrthe
in the holy place known as Skanda-kṣetra — CC Madhya 9.21
kṣetra-sannyāsa
the renounced order of life at a holy place of pilgrimage — CC Madhya 16.130
vow to remain in a holy place of pilgrimage — CC Madhya 16.131
kṣetra-vāsa
residing at Jagannātha Purī. — CC Madhya 1.246
kṣetra-vāsī
residents of Jagannātha Purī — CC Madhya 1.254
śrī-raṅga-kṣetra
to the place where the temple of Raṅganātha is situated — CC Madhya 1.107