Skip to main content

Word for Word Index

kṛṣṇe bhaje
one engages in the transcendental service of Lord Kṛṣṇa — CC Madhya 22.41
kṛṣṇe bhakti karaya
engage themselves in loving devotional service to Lord Kṛṣṇa. — CC Madhya 24.300
kṛṣṇe dekhi’
seeing Kṛṣṇa — CC Antya 15.50
kṛṣṇe jānāñā
informing Lord Kṛṣṇa — CC Madhya 21.62
kṛṣṇe
Lord Kṛṣṇa — ŚB 1.1.23, ŚB 1.17.6, ŚB 1.18.35, ŚB 10.14.49, ŚB 10.27.27, ŚB 10.29.16, ŚB 10.35.1, ŚB 10.46.29, CC Ādi 3.90, CC Madhya 3.59, CC Madhya 5.85, CC Madhya 14.153, CC Madhya 21.119, CC Madhya 21.125, CC Madhya 24.320, CC Madhya 24.321, CC Antya 3.224, CC Antya 5.155, CC Antya 14.34, CC Antya 19.85, CC Antya 19.87
unto Lord Kṛṣṇa — ŚB 1.7.7, ŚB 2.4.1, ŚB 7.5.30, ŚB 9.19.27-28, ŚB 10.6.39-40, ŚB 10.16.10, ŚB 12.3.15, CC Ādi 17.250, CC Madhya 4.95, CC Madhya 6.48, CC Madhya 9.261, CC Madhya 9.307, CC Madhya 13.126, CC Madhya 15.74, CC Madhya 15.109, CC Madhya 17.204, CC Madhya 19.220, CC Madhya 20.141, CC Madhya 22.62, CC Madhya 23.4, CC Madhya 24.104, CC Madhya 24.224, CC Antya 3.33, CC Antya 3.84, CC Antya 3.246, CC Antya 11.101, CC Antya 12.133, CC Antya 19.44, CC Antya 20.28, CC Antya 20.54, CC Antya 20.65
unto Kṛṣṇa — ŚB 1.9.30, ŚB 5.1.4, ŚB 10.28.10, ŚB 4.29.Text 29.1b, CC Ādi 7.83, CC Ādi 7.101, CC Ādi 17.284, CC Madhya 2.87, CC Madhya 3.57, CC Madhya 5.28, CC Madhya 8.59, CC Madhya 8.213, CC Madhya 8.218, CC Madhya 8.220, CC Madhya 8.272, CC Madhya 9.144, CC Madhya 9.256, CC Madhya 10.179, CC Madhya 12.185, CC Madhya 14.159, CC Madhya 14.199, CC Madhya 17.129, CC Madhya 22.102, CC Madhya 24.146, CC Antya 4.58, CC Antya 8.30, CC Antya 19.52, CC Antya 20.42, CC Antya 20.55
in Kṛṣṇa — ŚB 6.14.6, ŚB 7.1.28-29, ŚB 7.1.32, ŚB 10.59.35, CC Ādi 4.67, CC Ādi 6.61, CC Madhya 17.132, CC Madhya 19.218, CC Madhya 23.79-81
for Lord Kṛṣṇa — ŚB 10.20.34, ŚB 10.23.42, ŚB 10.23.43-44, ŚB 11.5.47, CC Madhya 9.119
to Lord Kṛṣṇa — ŚB 10.47.24, CC Ādi 4.182, CC Ādi 4.270, CC Ādi 17.82, CC Madhya 22.45, CC Antya 17.33
for Kṛṣṇa — ŚB 10.47.59, ŚB 10.47.67, ŚB 10.54.54, ŚB 10.65.4-6, ŚB 10.90.25, CC Madhya 9.263, CC Madhya 23.12, CC Madhya 23.38, CC Antya 17.51
to Kṛṣṇa — ŚB 10.58.30, ŚB 10.82.10, ŚB 10.84.1, CC Antya 17.57
in Lord Kṛṣṇa — CC Ādi 1.107, CC Ādi 2.104, CC Ādi 2.115, CC Ādi 2.117, CC Ādi 4.60, CC Ādi 4.158, CC Ādi 4.170, CC Madhya 19.228, CC Madhya 21.121
in Kṛṣṇa consciousness — CC Madhya 12.185
from Kṛṣṇa — CC Madhya 19.223
with Kṛṣṇa — CC Madhya 19.225
īśvara-kṛṣṇe
to Kṛṣṇa, the Supreme Lord — CC Ādi 6.58-59
kṛṣṇe mati rahu
just remain always Kṛṣṇa conscious — CC Madhya 19.93
rādhā-kṛṣṇe
to Śrīmatī Rādhārāṇī and Kṛṣṇa — CC Madhya 8.247
unto Rādhā and Kṛṣṇa — CC Madhya 8.277
unto Their Lordships Rādhā and Kṛṣṇa — CC Madhya 15.228
sei kṛṣṇe
unto that Kṛṣṇa — CC Madhya 9.149
kṛṣṇe seve
serves Kṛṣṇa — CC Madhya 19.223
sakala sambhave kṛṣṇe
everything is possible in Kṛṣṇa — CC Ādi 5.132
satyabhāmā-kṛṣṇe
between Satyabhāmā and Kṛṣṇa — CC Antya 12.152