Skip to main content

Word for Word Index

gopikā-bhāvera
of the ecstasy of the gopīsCC Ādi 17.278
gopikā-darśane
in seeing the gopīsCC Ādi 4.187, CC Ādi 4.190
gopikā
mother Yaśodā — ŚB 10.9.13-14, CC Madhya 19.205
mother Yaśodā. — ŚB 10.9.15
of the gopī, Yaśodā — ŚB 10.31.4
the gopīsCC Ādi 4.210, CC Ādi 4.212, CC Madhya 14.156
of the gopīsCC Madhya 9.136
gopikā-sutaḥ
Kṛṣṇa, the son of mother Yaśodā (Kṛṣṇa as the son of Vasudeva is called Vāsudeva, and as the son of mother Yaśodā He is known as Kṛṣṇa) — ŚB 10.9.21
the son of mother Yaśodā — CC Madhya 8.227, CC Madhya 9.132, CC Madhya 24.86, CC Antya 7.27
gopikā-nikare
among the gopīs. — CC Madhya 23.57