Skip to main content

Word for Word Index

advaita-gṛhe
at the house of Advaita Ācārya — CC Madhya 3.199, CC Madhya 3.218
at the home of Advaita Ācārya — CC Madhya 3.205
anya gṛhe
to another room — CC Antya 10.56
balarāma-ācārya-gṛhe
at the house of Balarāma Ācārya — CC Antya 3.168
eka eka bhakta-gṛhe
in the house of one devotee after another — CC Madhya 15.15
bhakta-gṛhe
at the house of a devotee — CC Antya 6.124
bhaṭṭa-gṛhe
in the house of Veṅkaṭa Bhaṭṭa — CC Madhya 9.108
in the house of Sārvabhauma Bhaṭṭācārya — CC Madhya 15.298
bhaṭṭācāryera gṛhe
at the house of Sārvabhauma Bhaṭṭācārya — CC Madhya 15.202
candraśekhara gṛhe
in the house of Candraśekhara Vaidya — CC Ādi 10.152-154
mādhava-dāsa-gṛhe
at the house of Mādhava dāsa — CC Madhya 16.208
tīrtha-gṛhe gati
going to temples and places of pilgrimage. — CC Madhya 22.122
gopa-gṛhe
in the house of a cowherd — CC Ādi 17.111
gṛhe
at home — ŚB 1.15.37, ŚB 3.32.1, ŚB 5.1.1, ŚB 5.2.20, ŚB 7.2.40, ŚB 7.2.40, ŚB 9.6.53, ŚB 11.17.43, ŚB 4.26.15, CC Ādi 14.7, CC Madhya 1.15, CC Madhya 7.51
in the home — ŚB 8.13.23, ŚB 10.51.39-40, ŚB 11.7.69, CC Ādi 17.34
in the house — ŚB 9.9.20-21, ŚB 10.80.12-13, ŚB 11.7.70, CC Ādi 14.25
to the home — CC Madhya 1.94, CC Madhya 10.78
to the house — CC Madhya 16.210
at the home — CC Antya 3.25
sva-gṛhe
at home — CC Madhya 19.16
śrīvāsera gṛhe
in the house of Śrīvāsa Ṭhākura — CC Antya 2.79
vipra-gṛhe
in the house of a brāhmaṇaCC Madhya 9.285, CC Madhya 18.30, CC Madhya 19.128
at the house of the brāhmaṇaCC Madhya 9.286
to the house of that brāhmaṇaCC Madhya 19.45
vāsā-gṛhe
to the residential place — CC Madhya 11.105
sārvabhauma-gṛhe
at the home of Sārvabhauma Bhaṭṭācārya — CC Madhya 6.25
at the house of Sārvabhauma Bhaṭṭācārya — CC Madhya 15.1, CC Madhya 15.284
mora gṛhe
in my home — CC Madhya 10.23
navya-gṛhe
in new houses — CC Madhya 16.111
tāmbu-gṛhe
in tents — CC Madhya 16.117
navya gṛhe
in newly constructed houses — CC Madhya 16.152
vāsudeva-gṛhe
to the house of Vāsudeva Datta — CC Madhya 16.206
vācaspati-gṛhe
at the house of Vidyā-vācaspati — CC Madhya 16.207
yāṅra gṛhe
in whose house — CC Ādi 10.10
nija-gṛhe
to His own residence — CC Madhya 1.64, CC Antya 2.112
to his own home — CC Madhya 19.84
to his own place — CC Madhya 19.246
nija-nija-gṛhe
to your respective homes — CC Madhya 3.206
gṛhe rahi’
staying at home — CC Madhya 7.127
ācārya-gṛhe
in the house of Advaita Ācārya — CC Madhya 3.171