Skip to main content

Word for Word Index

brahmaṇya-devaḥ
the Supreme Lord of brahminical culture — CC Madhya 5.1
caitanya-devaḥ
Lord Śrī Caitanya Mahāprabhu — CC Ādi 13.1
śrī-caitanya-devaḥ
Lord Śrī Caitanya Mahāprabhu — CC Madhya 1.1
kṛṣṇa-caitanya-devaḥ
Lord Śrī Caitanya Mahāprabhu, known as Kṛṣṇa Caitanya. — CC Antya 5.112
deva-devaḥ
the Supreme Personality of Godhead — CC Madhya 11.32
ādi-devaḥ
the original puruṣa incarnation — CC Ādi 1.9
the original puruṣa incarnation — CC Ādi 5.50
the Personality of Godhead — CC Madhya 21.13
devaḥ
the Lord — ŚB 3.1.12, ŚB 3.5.14, ŚB 3.7.20, ŚB 3.22.4, ŚB 6.6.38-39, ŚB 6.8.21, ŚB 8.1.21, ŚB 8.16.23, ŚB 10.1.24, ŚB 10.52.28, ŚB 10.69.15, ŚB 12.11.11-12, ŚB 4.10.30, ŚB 4.13.43, CC Madhya 19.119, CC Madhya 24.350, Śrī brahma-saṁhitā 5.6, Śrī brahma-saṁhitā 5.19
the Supreme Personality of Godhead — ŚB 10.29.41, ŚB 4.29.48, CC Ādi 3.58, CC Ādi 3.63, CC Ādi 4.52, CC Ādi 4.275
the Supreme Personality of Godhead. — CC Madhya 11.47, CC Madhya 19.120
to the Supreme Personality of Godhead — CC Madhya 13.78