Skip to main content

Word for Word Index

dāsa-abhimāna
the conception of being His servant. — CC Ādi 6.52
conception as the eternal servant. — CC Madhya 1.28
tāṅra dāsa-abhimāna
considering Yourself His servant. — CC Madhya 25.81
kṛṣṇa-dāsa-abhimāne
under this impression of being a servant of Kṛṣṇa — CC Ādi 6.44
ananta-dāsa
Ananta dāsa — CC Ādi 12.61
dāsa-anudāsa-saṅga
association with the servant of the servant. — CC Madhya 2.83
dāsa-anudāsaḥ
the servant of the servant. — CC Madhya 13.80
balarāma-dāsa
Balarāma dāsa — CC Ādi 11.34
baṅgavāṭī-caitanya-dāsa
Baṅgavāṭī Caitanya dāsa — CC Ādi 12.86
dāsa bholānātha
Bholānātha dāsa. — CC Ādi 12.60
bhrātṛ-rūpa dāsa
servants as younger brothers — CC Antya 6.196
bhāgavata-dāsa
Bhāgavata dāsa — CC Ādi 12.82
kṛṣṇa-dāsa-bhāva
the conception of being a servant of Kṛṣṇa — CC Ādi 6.77
dāsa-bhāva
the emotion of being a servant — CC Ādi 6.45
dāsa-bhāvanā
considering a servant — CC Ādi 6.77
caitanya-dāsa
servant of Lord Caitanya — CC Ādi 6.45
Caitanya dāsa — CC Ādi 8.69, CC Ādi 10.62, CC Ādi 12.59, CC Madhya 16.23, CC Antya 10.144
the son of Śivānanda Sena — CC Antya 10.148
vallabha-caitanya-dāsa
Vallabha-caitanya dāsa — CC Ādi 12.83
caitanya-dāsa nāma
the name is Caitanya dāsa. — CC Antya 10.142
caitanyera dāsa muñi
I am a servant of Caitanya Mahāprabhu — CC Ādi 6.86
caitanyera dāsa
the servant of Lord Caitanya. — CC Ādi 5.134
servants of Śrī Caitanya. — CC Ādi 6.51
a servant of Lord Caitanya — CC Ādi 6.86
servant of Lord Caitanya — CC Ādi 10.76
a servant of Śrī Caitanya Mahāprabhu. — CC Madhya 11.242
doṅhāra dāsera dāsa
I am a servant of the servant of the servants of these two personalities — CC Antya 19.109
dāsa dāmodara
Dāmodara dāsa — CC Ādi 11.52
hari-dāsa-varyaḥ
the best among the servants of the Lord — ŚB 10.21.18, CC Madhya 18.34, CC Antya 14.86
dāsa
the servant. — CC Ādi 1.40, CC Antya 4.236
the servitor — CC Ādi 1.44
servants — CC Ādi 3.12, CC Madhya 11.178, CC Madhya 22.161, CC Madhya 23.93, CC Madhya 24.290
as a servant — CC Ādi 6.42, CC Madhya 21.74
servant — CC Ādi 6.86, CC Ādi 7.114, CC Ādi 10.69, CC Madhya 8.21, CC Antya 13.98
servants. — CC Madhya 1.207
of the servant — CC Madhya 13.80
a servant — CC Madhya 17.65
the servant — CC Madhya 22.14-15, CC Madhya 24.289, CC Antya 7.25
dāsa-raghunātha
Śrīla Raghunātha dāsa Gosvāmī. — CC Ādi 1.36
Raghunātha dāsa Gosvāmī. — CC Ādi 9.4