Skip to main content

Word for Word Index

bhṛtya
servants — ŚB 6.15.21-23, ŚB 7.7.44, ŚB 11.9.26, ŚB 4.17.2, CC Ādi 5.142, CC Ādi 10.61, CC Madhya 10.55, CC Madhya 16.177, CC Madhya 17.98, CC Madhya 18.20, CC Antya 6.150
servant — ŚB 4.9.1, CC Ādi 5.161, CC Ādi 10.17, CC Ādi 10.37, CC Ādi 10.41, CC Ādi 10.54, CC Ādi 10.91, CC Ādi 10.149, CC Madhya 8.55, CC Madhya 10.148, CC Madhya 11.187, CC Madhya 15.166, CC Madhya 16.273, CC Madhya 17.17, CC Antya 6.142, CC Antya 6.202, CC Antya 12.27
personal servant — CC Madhya 11.77
the servant — CC Madhya 15.236
the servants — CC Antya 6.267
tat-bhṛtya
of the servants of the Lord — CC Madhya 22.137-139
prabhu-bhṛtya
the master and the servant — CC Madhya 6.228
the servant and the master — CC Madhya 8.22
bhṛtya-guṇe
by the qualities of the servant. — CC Madhya 11.187
bhṛtya marma
very intimate servant — CC Ādi 11.23
nityānanda-priya-bhṛtya
another dear servant of Nityānanda Prabhu — CC Ādi 11.31
bhṛtyera bhṛtya
servant of the servants — CC Madhya 14.18
bhṛtya-gaṇe
servants — CC Madhya 14.132
saba bhṛtya-gaṇa kahe
all the servants said — CC Madhya 14.212
īśvara-purīra bhṛtya
servant of Īśvara Purī — CC Madhya 10.132
rāja-bhṛtya-gaṇa
the government servants — CC Madhya 16.152
bhṛtya-vāñchā
the desire of His servant — CC Madhya 15.166
caitanya-bhṛtya
servants of Lord Caitanya Mahāprabhu — CC Ādi 10.81
bhṛtya-jñāna
thinks of me as his servant — CC Madhya 8.32
bhṛtya-līlā
pastimes as a servant — CC Ādi 5.135
bhṛtya kari’
considering a servant — CC Ādi 5.137
nityānanda-bhṛtya
servant of Nityānanda Prabhu — CC Ādi 11.44
caitanyera bhṛtya
the servants of Śrī Caitanya Mahāprabhu. — CC Antya 10.102
bhṛtya-prāya
exactly like a servant — CC Antya 8.94
dui bhṛtya
two servants — CC Antya 6.259
brāhmaṇa-bhṛtya-ṭhāñi
from the brāhmaṇa and the servant — CC Antya 6.270
rūpa-gosāñi-bhṛtya
servant of Śrīla Rūpa Gosvāmī. — CC Antya 19.101