Skip to main content

Word for Word Index

śrīmad-bhāgavata-abhidhaḥ
named Śrīmad-Bhāgavatam.CC Madhya 25.143-144
bhāgavata-artha
meaning of the BhāgavatamCC Antya 7.54
the meaning of Śrīmad-BhāgavatamCC Antya 7.82
the purport of Śrīmad-BhāgavatamCC Antya 7.82
bhāgavata-uttamaḥ
a person advanced in devotional service. — ŚB 11.2.45, CC Madhya 8.275, CC Madhya 22.72, CC Madhya 25.129
bhāgavata
in relation to the Supreme Lord — CC Ādi 1.99, CC Ādi 1.99
the bhāgavatasCC Ādi 1.100
Śrīmad-BhāgavatamCC Ādi 2.24, CC Ādi 3.84, CC Ādi 5.122, CC Ādi 7.48, CC Ādi 13.64, CC Madhya 2.88, CC Madhya 6.97, CC Antya 13.113
of Śrīmad-BhāgavatamCC Ādi 2.59, CC Ādi 2.62, CC Antya 3.216
Śrīmad-Bhāgavatam. — CC Ādi 6.22
the recitation of Śrīmad-BhāgavatamCC Ādi 10.158
Śrīmad-Bhāgavatam — CC Madhya 22.125, CC Madhya 25.142, CC Madhya 25.153, CC Madhya 25.266
devotees and the book known as Śrīmad-BhāgavatamCC Madhya 24.193
Śrīmad-Bhāgavata Purāṇa — CC Madhya 25.97
mahā-bhāgavata
great devotee — CC Ādi 10.64, CC Ādi 11.9, CC Ādi 11.41, CC Antya 7.131, CC Antya 11.105
a great devotee — CC Ādi 11.35, CC Madhya 6.94
are all great devotees. — CC Ādi 12.73
a first-class devotee — CC Madhya 6.246, CC Madhya 12.61
first-class devotees — CC Madhya 7.107
a first-class advanced devotee — CC Madhya 8.273
greatly advanced devotees. — CC Madhya 11.67
of a first-class devotee — CC Madhya 17.110
most advanced devotee — CC Madhya 18.212
the foremost devotee — CC Antya 3.252-253
a highly advanced devotee — CC Antya 16.6
bhāgavata-pradhānaḥ
the most elevated devotee — CC Madhya 25.128
bhāgavata-uttama
the best of the devotees. — CC Madhya 24.228, CC Antya 7.21
bhāgavata-sandarbha-granthera
of the book called Bhāgavata-sandarbhaCC Ādi 3.80
dui bhāgavata
of the two bhāgavatasCC Ādi 1.98
bhāgavata-śāstra
Śrīmad-BhāgavatamCC Ādi 1.99
kṛṣṇa-tulya bhāgavata
Śrīmad-Bhāgavatam is identical with Kṛṣṇa — CC Madhya 24.318
śrī-bhāgavata-śravaṇa
regularly hearing the recitation of Śrīmad-Bhāgavatam.CC Madhya 24.339
śrī-bhāgavata
Śrīmad-Bhāgavatam — CC Madhya 25.100, CC Madhya 25.150
bhāgavata-śloka
the verses in Śrīmad-BhāgavatamCC Madhya 25.100
śrī-bhāgavata-raktānām
who are interested in understanding the transcendental meaning of Śrīmad-BhāgavatamCC Madhya 23.95-98
bhāgavata vicāra
discussion of Śrīmad-BhāgavatamCC Madhya 19.17
discussion on Śrīmad-BhāgavatamCC Madhya 25.166
bhāgavata-siddhānta
the conclusions of Śrīmad-Bhāgavatam.CC Madhya 19.115
the conclusive statements about devotional service mentioned in Śrīmad-BhāgavatamCC Madhya 23.115
śrī-bhāgavata-tattva-rasa
the truth and transcendental taste of Śrīmad-BhāgavatamCC Madhya 25.266