Skip to main content

Word for Word Index

abhojya-anna vipra
a brāhmaṇa at whose place an invitation cannot be accepted — CC Antya 8.88
alpa anna
a small quantity of prasādamCC Madhya 11.200
amṛta-anna
nectarean rice — CC Antya 12.133
anna
eatables — ŚB 2.2.4, CC Ādi 14.28, CC Madhya 3.74, CC Madhya 3.75, CC Madhya 15.239
food grains — ŚB 5.16.24, ŚB 8.18.32, CC Ādi 14.31, CC Madhya 4.69
food — ŚB 11.7.62, ŚB 12.3.39-40, CC Ādi 10.38, CC Ādi 12.50, CC Ādi 14.37, CC Madhya 3.72, CC Madhya 3.82, CC Madhya 3.93, CC Madhya 4.29, CC Madhya 4.181, CC Madhya 9.53, CC Madhya 11.200, CC Madhya 15.206, CC Madhya 15.235, CC Madhya 15.238, CC Madhya 15.242, CC Madhya 15.242, CC Madhya 24.257, CC Madhya 24.262, CC Madhya 24.262, CC Madhya 24.266, CC Madhya 24.267, CC Madhya 24.279, CC Antya 3.37, CC Antya 6.278, CC Antya 6.279, CC Antya 8.74, CC Antya 8.83, CC Antya 16.19
grains — CC Ādi 15.9, CC Ādi 17.153
rice — CC Madhya 3.39, CC Madhya 3.86, CC Madhya 3.87, CC Madhya 6.42, CC Madhya 11.116, CC Madhya 15.208, CC Antya 12.126
the eatables — CC Madhya 3.65
of rice and other eatables — CC Madhya 4.11
food grain — CC Madhya 4.93, CC Madhya 17.62-63, CC Madhya 17.62-63
of rice — CC Madhya 5.100
remnants of food — CC Madhya 6.224
the food — CC Madhya 9.55
cooked rice and vegetables — CC Madhya 15.63
grain — CC Madhya 17.59
anna-pāna
food and drink — CC Madhya 3.158
solid and liquid food. — CC Madhya 11.111
food and drink. — CC Antya 13.48
khāya yadi anna-pāne
if one eats only ordinary food grains — CC Madhya 25.278
uttama anna
fine rice — CC Antya 2.110
anna praśaṁsiyā
praising the rice — CC Antya 2.112
anna-anurūpām
according to the food — CC Antya 1.92
eta anna
so much food — CC Madhya 24.280
anna deha’
You give food — CC Antya 3.218
anna-piṭhā-pānā
rice, cakes and sweet rice — CC Madhya 12.154-155
anna-doṣe
by contamination of food — CC Madhya 12.190
na anna-doṣeṇa maskarī
a sannyāsī does not become affected by faulty acceptance of food — CC Madhya 12.191
anna-saha
with food — CC Madhya 9.54
prasāda-anna
remnants of food — CC Madhya 6.217, CC Madhya 12.202
the prasādamCC Madhya 6.217, CC Madhya 6.222
the remnants of food — CC Madhya 6.223
remnants of food of Lord Jagannātha — CC Madhya 7.60
food — CC Madhya 7.86
rice mahā-prasādamCC Madhya 11.116
remnants of food offered to Jagannātha. — CC Madhya 11.195
remnants of Jagannātha’s food — CC Madhya 11.206
food of Jagannātha — CC Antya 6.315
sei prasāda-anna
those remnants of food — CC Madhya 6.218
prasāda-anna lañā
taking the remnants of all kinds of food — CC Madhya 11.204