Skip to main content

Word for Word Index

śeṣa-adhiṣṭhāna
the abode of Śeṣa Nāga — CC Madhya 14.251
śeṣa-anna
remnants of food — CC Madhya 7.123, CC Madhya 17.91
śeṣa aṣṭādaśa vatsara
the remaining eighteen years — CC Madhya 25.241
dina-śeṣa
the end of the day. — CC Madhya 18.37
śeṣa dravya
something valuable left — CC Madhya 20.34
śeṣa-līlāra sūtra-gaṇa
the synopsis of the antya-līlā, Śrī Caitanya Mahāprabhu’s pastimes at the end — CC Madhya 25.243
śeṣa-kāle
at the end — CC Madhya 4.196
kṛṣṇera sakala śeṣa
everything left by Kṛṣṇa — CC Madhya 15.236
śeṣa-śāyī-līlā
the pastimes of Śeṣaśāyī Viṣṇu — CC Madhya 14.89
śeṣa-līlā
the pastimes at the end — CC Madhya 1.17
the last pastimes — CC Madhya 1.88
śeṣa-līlāra
of the pastimes at the end — CC Madhya 1.10, CC Madhya 1.14, CC Madhya 2.89
of the śeṣa-līlā, or pastimes at the end — CC Madhya 1.18
prabhura śeṣa prasāda-pātra
the remnants of the plate of food offered to Śrī Caitanya Mahāprabhu — CC Madhya 19.59
śeṣa-pātra
the plate of remnants — CC Madhya 20.75
śeṣa-rātre
at the end of the night — CC Madhya 4.34
near the end of night — CC Madhya 17.21
śeṣa-rātri
at the end of the night — CC Madhya 4.157
āyuḥ-śeṣa
the end of life — CC Madhya 2.89
śeṣa-śayyā
the Śeṣa Nāga bed — CC Madhya 14.88
śeṣa-śayyāya
on the bed of Lord Śeṣa — CC Madhya 20.286
śeṣa
final — CC Ādi 3.48, CC Madhya 1.88
Lord Śeṣa — CC Ādi 6.105-106, CC Madhya 20.370
last — CC Ādi 13.37, CC Ādi 13.80, CC Madhya 1.286, CC Madhya 20.90-91
at the end — CC Madhya 1.51, CC Madhya 2.3, CC Madhya 2.89, CC Madhya 3.3
the remnants — CC Madhya 7.86
remaining — CC Madhya 15.10
the balance. — CC Madhya 19.89
the last part — CC Madhya 20.90-91
last bit — CC Madhya 20.93
śeṣa-śāyī
for seeing Śeṣaśāyī — CC Madhya 18.64