Skip to main content

Word for Word Index

prema-amṛta-āsvādana
tasting of the transcendental bliss of love for Kṛṣṇa — CC Antya 20.14
bhakta-datta-āsvādana
the tasting of the food given by the devotees — CC Antya 20.117
caritra-āsvādana
relishing the characteristics — CC Madhya 25.246
āsvādana-chale
under the plea of tasting it Himself. — CC Ādi 13.39
kailā āsvādana
personally tasted. — CC Madhya 25.253
He tasted. — CC Antya 10.158
tasted — CC Antya 16.115
karaha āsvādana
You must taste — CC Madhya 12.174
kare āsvādana
taste — CC Ādi 7.20-21
relished — CC Madhya 21.135
tastes. — CC Antya 10.161, CC Antya 17.39
karena āsvādana
tasted it. — CC Madhya 25.247
āsvādana kari’
tasting. — CC Ādi 4.56
kari’ āsvādana
relishing — CC Madhya 25.273
tasting — CC Antya 16.107, CC Antya 18.99
mādhurya-āsvādana
relishing the sweetness — CC Ādi 6.103
prema-rasa āsvādana
tasting of the nectar of love of Kṛṣṇa. — CC Antya 3.265
rasa āsvādana
tasting of transcendental mellows. — CC Madhya 14.159
rasa-āsvādana
a taste of juice. — CC Antya 4.238
tasting transcendental bliss. — CC Antya 9.6
tasting the transcendental mellows. — CC Antya 11.12
sukha-āsvādana
taste of transcendental bliss — CC Madhya 13.130
ānanda-āsvādana
the tasting of bliss — CC Ādi 4.60
āsvādana
tasting — CC Ādi 4.15-16, CC Ādi 4.73, CC Ādi 7.97, CC Madhya 2.51, CC Madhya 4.195, CC Madhya 8.158, CC Madhya 8.280, CC Madhya 16.287, CC Antya 18.22
tasting. — CC Ādi 4.225, CC Ādi 4.266, CC Ādi 5.152, CC Ādi 6.108, CC Ādi 17.275, CC Ādi 17.317, CC Madhya 4.210, CC Madhya 6.45, CC Madhya 8.288, CC Madhya 8.305, CC Madhya 13.164, CC Madhya 13.196, CC Madhya 19.163, CC Madhya 20.126, CC Madhya 21.122, CC Antya 3.217, CC Antya 20.76
taste — CC Ādi 7.18-19, CC Ādi 13.50, CC Madhya 13.135
taste. — CC Ādi 7.144
relishing — CC Antya 4.49