Skip to main content

Word for Word Index

āsvāda-adhikye
from the increase of tasting by the devotees — CC Madhya 19.234
grantha-artha-āsvāda
understanding of the whole contents of the book. — CC Madhya 25.262
āsvāda kara
taste — CC Antya 16.114
āsvāda kariyā
tasting — CC Antya 16.110
kathāra āsvāda
tasting of all the topics. — CC Madhya 25.242
kṛṣṇa-saṅga-āsvāda
tasting the sweetness of the association of Lord Kṛṣṇa — CC Madhya 9.154
kṛṣṇa-āsvāda
tasting the association of Lord Kṛṣṇa — CC Madhya 20.141
prema-āsvāda
the tasting of love. — CC Ādi 4.126
rasa-āsvāda
tasting of transcendental mellows — CC Madhya 23.99
ānanda-āsvāda
the taste of transcendental bliss — CC Antya 15.58
āsvāda
taste — ŚB 11.16.36, CC Madhya 2.80
tasting — CC Ādi 4.32, CC Ādi 4.133, CC Antya 16.90
of the tasting — CC Ādi 4.49
to taste — CC Ādi 4.145
taste. — CC Ādi 17.311, CC Madhya 23.44, CC Antya 20.102
pleasing taste — CC Antya 16.110
the taste — CC Antya 16.111