Skip to main content

Word for Word Index

āmā-datta prasāda
the prasādam given by me — CC Antya 10.112
āmā-doṅhā
the two of us — CC Antya 4.32
āmā-duṅhāra
the two of us — CC Antya 4.35
of us both — CC Antya 4.36
āmā-duṅhāya
to the two of us — CC Antya 4.39
āmā haite
from Me — CC Ādi 4.262, CC Antya 3.24
nahe āmā haite
is not possible for me. — CC Antya 7.150
āmā haite kichu naya
it is not possible for Me to do anything. — CC Antya 9.42
āmā haite kichu nahe
I cannot do anything — CC Antya 9.148
āmā-hena
like me — CC Antya 11.41
āmā-saba
all of us — CC Antya 4.182
āmā-sabā
all of us — CC Madhya 6.23, CC Madhya 6.24, CC Madhya 20.353, CC Antya 4.33
āmā sabāra
of all of us — CC Madhya 15.116, CC Antya 2.97, CC Antya 2.97
āmā-sabāya
to us — CC Antya 6.320
āmā-sane
with Me — CC Madhya 10.65, CC Antya 4.200, CC Antya 20.50
āmā
Me — CC Ādi 4.122, CC Ādi 4.124, CC Ādi 4.246, CC Ādi 4.247, CC Madhya 4.37, CC Madhya 4.39, CC Madhya 4.42, CC Madhya 4.43, CC Madhya 5.98, CC Madhya 7.19, CC Madhya 7.21, CC Madhya 13.151, CC Madhya 13.158, CC Madhya 13.158, CC Madhya 25.127, CC Antya 2.125, CC Antya 3.39, CC Antya 4.195, CC Antya 8.54, CC Antya 17.22, CC Antya 17.27
me — CC Madhya 6.213, CC Madhya 6.214, CC Madhya 19.23, CC Madhya 20.7, CC Madhya 20.17, CC Antya 3.118, CC Antya 3.248, CC Antya 6.194
āmā’
Me — CC Antya 9.117