Skip to main content

Word for Word Index

āmā ba-i
except me — CC Madhya 21.65
āmā-ba-i
than us — CC Madhya 1.191
āmā bhaje
he worships Me — CC Madhya 22.38
āmā-datta prasāda
the prasādam given by me — CC Antya 10.112
āmā-doṅhā
the two of us — CC Antya 4.32
āmā-duṅhāra
of both of us — CC Madhya 17.9
of us two — CC Madhya 17.10
the two of us — CC Antya 4.35
of us both — CC Antya 4.36
āmā-duṅhāya
to the two of us — CC Antya 4.39
āmā ha-ite
from Me — CC Ādi 4.239
āmā haite
than Me — CC Ādi 4.133, CC Ādi 4.240, CC Ādi 4.241
from Me — CC Ādi 4.262, CC Antya 3.24
by me — CC Madhya 11.19
than me — CC Madhya 11.148, CC Madhya 25.82
nahe āmā haite
is not possible for me. — CC Antya 7.150
āmā haite kichu naya
it is not possible for Me to do anything. — CC Antya 9.42
āmā haite kichu nahe
I cannot do anything — CC Antya 9.148
āmā-hena
exactly like Me — CC Madhya 24.323
like me — CC Antya 11.41
āmā lañā
taking Me — CC Madhya 13.131
āmā māri’
killing me — CC Madhya 20.32
āmā nistārite
to deliver me — CC Madhya 8.38
āmā prati
toward Me — CC Madhya 6.116
āmā pāite
to obtain Me — CC Madhya 25.103
āmā-pāśa
to Me — CC Madhya 16.240
āmā pūja
“Worship Me” — CC Ādi 14.50
āmā’ pūja
just worship Me — CC Ādi 14.66
āmā-saba
all of us — CC Antya 4.182
āmā-sabā
all of us — CC Madhya 6.23, CC Madhya 6.24, CC Madhya 20.353, CC Antya 4.33
āmā sabākāra
of all of us — CC Ādi 14.53
āmā sabāra
of all of us — CC Madhya 15.116, CC Antya 2.97, CC Antya 2.97
āmā-sabāra
with us — CC Ādi 7.67
of all of us — CC Madhya 4.190, CC Madhya 10.27, CC Madhya 12.185, CC Madhya 25.172
āmā-sabāya
to us — CC Antya 6.320
āmā-saha
with Me — CC Madhya 19.57
āmā-sane
with Me — CC Madhya 10.65, CC Antya 4.200, CC Antya 20.50
āmā-saṅge
with Me — CC Ādi 16.17, CC Madhya 3.207, CC Madhya 11.138, CC Madhya 16.276
My companions. — CC Madhya 17.73
āmā
to me — CC Ādi 2.108, CC Madhya 20.28

Filter by hierarchy