Skip to main content

Word for Word Index

bhakti-yoga-ākhyaḥ
called bhakti-yogaCC Madhya 19.174
dvi-parārdha-ākhyaḥ
measured by the two halves of Brahmā’s life — ŚB 3.11.38
kapila-ākhyaḥ
named Kapila — ŚB 3.33.9
kāla-ākhyaḥ
by the name eternal time — ŚB 3.12.1
kṛṣṇa-ākhyaḥ
known as Kṛṣṇa — ŚB 12.2.29, ŚB 12.12.27
nara-nārāyaṇa-ākhyaḥ
known as Nara-Nārāyaṇa — ŚB 5.19.9
sagara-ākhyaḥ
by the name Sagara — ŚB 9.8.4
suparṇa-ākhyaḥ
named Suparṇa, or Garuḍa — ŚB 12.11.19
śacī-suta-ākhyaḥ
known as Śacīnandana, the son of mother Śacī — CC Antya 1.177
svadhāmā-ākhyaḥ
Svadhāmā — ŚB 8.13.29
takṣaka-ākhyaḥ
in relation with the snake-bird — ŚB 1.19.4
ākhyaḥ
called — ŚB 3.29.14, ŚB 8.16.60, Śrī brahma-saṁhitā 5.56
named — ŚB 3.29.38