Skip to main content

Word for Word Index

āilā vāsa-aghara
came to His residential place — CC Madhya 25.167
bhavānīpura āilā
came to Bhavānīpura. — CC Madhya 16.97
bhuvaneśvara āilā
reached the place known as Bhuvaneśvara. — CC Madhya 16.99
brahmā āilā
Lord Brahmā came — CC Madhya 21.59
bāhire āilā
he went out — CC Madhya 4.122
cali āilā
came there — CC Antya 1.103-104
cali’ āilā
arrived by walking — CC Madhya 9.64
went. — CC Madhya 16.96
came. — CC Madhya 18.218
returned — CC Madhya 25.208
dekhite āilā
came to see — CC Madhya 3.108
gauḍa-deśe āilā
reached Bengal, which is known as Gauḍa-deśa — CC Antya 1.37
dhāñā āilā
came to see him with great haste — CC Madhya 20.51
very hastily came — CC Madhya 25.226
āilā ethā
you have come here — CC Antya 5.58
ghara āilā
came back to His house — CC Antya 18.119
ghare āilā
returned to their homes — CC Madhya 25.185
gharete āilā
returned home — CC Antya 14.117
gosāñi nā āilā
Śrī Caitanya Mahāprabhu did not come — CC Antya 2.47
govinda-pāśa āilā
came to Govinda. — CC Antya 6.211
sva-gṛhe āilā
returned to his home — CC Antya 6.154
kaṭaka āilā
they reached the town known as Kaṭaka — CC Madhya 16.35
kemane āilā
how did you come — CC Antya 4.123
keśī-tīrthe āilā
came to Keśī-tīrtha — CC Madhya 18.72
khadira-vana āilā
came to the place known as Khadiravana. — CC Madhya 18.63
kuliyā āilā
He came to Kuliyā, the present city of Navadvīpa. — CC Madhya 16.207
kuśāvarte āilā
then He came to the holy place known as Kuśāvarta — CC Madhya 9.317
kāśīte āilā
came to Vārāṇasī (Kāśī). — CC Madhya 25.216
āilā kṛṣṇa
Kṛṣṇa arrived — CC Madhya 14.73
lañā āilā
he brought with him. — CC Madhya 12.57
brought — CC Antya 11.79, CC Antya 18.109
you have brought. — CC Antya 14.110
brought back — CC Antya 15.93, CC Antya 17.27
have brought — CC Antya 18.111
loka saba āilā
all the men returned — CC Antya 1.23
mahāprabhu āilā
Śrī Caitanya Mahāprabhu has come back — CC Madhya 16.252
Śrī Caitanya Mahāprabhu has arrived — CC Madhya 19.254, CC Madhya 25.234
mathurā āilā
has come to Mathurā — CC Madhya 17.163
came to Mathurā — CC Madhya 25.186
he reached Vṛndāvana — CC Madhya 25.210