Skip to main content

Word for Word Index

a-kāra-ādyāḥ
beginning with the letter aŚB 12.6.42
adhikāra-ādyāḥ
things possessed by him under full control — ŚB 7.14.16
aja-ādyāḥ
headed by Brahmā — ŚB 10.60.37
asura-ādyāḥ
atheists, the enemies of the devotees — ŚB 2.7.39
the demons and atheists — ŚB 8.5.31
aṅgada-ādyāḥ
all the soldiers of Lord Rāmacandra, headed by Aṅgada and others — ŚB 9.10.20
aṇimā-ādyāḥ
aṇimā and the other mystic perfections — ŚB 12.11.20
bhūn-ādyāḥ
headed by Bhūriśravā — ŚB 10.75.4-7
bhūriṣeṇa-ādyāḥ
Bhūriṣeṇa and others — ŚB 8.13.21
bhūta-ādyāḥ
headed by Bhūta — ŚB 9.24.47-48
bhṛgu-ādyāḥ
headed by Bhṛgu Muni, one of the seven ṛṣisŚB 8.23.26-27
brahma-ādyāḥ
all the demigods, headed by Lord Brahmā — ŚB 7.10.34
brahma-indra-ādyāḥ
headed by Brahmā and Indra — ŚB 4.7.43
brahma-īśa-ādyāḥ
Brahmā, Śiva and other demigods — ŚB 10.44.42
budha-ādyāḥ
and others, such as Budha — ŚB 8.13.33
cedipa-ādyāḥ
Cedipa and others — ŚB 9.22.6
devakī-ādyāḥ
headed by Devakī — ŚB 10.1.62-63
dīptimān tāmratapta-ādyāḥ
Dīptimān, Tāmratapta and others — ŚB 10.61.18
gada-sātyaki-sāmba-ādyāḥ
Gada, Sātyaki, Sāmba and others — ŚB 10.77.4
gṛdhra-ādyāḥ
vultures and so on — ŚB 6.6.27
haihaya-ādyāḥ
and others, like King Haihaya. — ŚB 2.7.4
janma-ādyāḥ
beginning with birth — ŚB 7.7.18
kaikaya-ādyāḥ
the King of Kekaya and others — ŚB 2.7.34-35
kaṁsa-ādyāḥ
Kaṁsa and others — ŚB 10.12.29
nanda-upananda-kṛtaka-śūra-ādyāḥ
Nanda, Upananda, Kṛtaka, Śūra and others — ŚB 9.24.47-48
mārīca-ādyāḥ
headed by Mārīca — ŚB 9.10.5
nanda-ādyāḥ
beginning from Nanda Mahārāja — ŚB 10.1.62-63
Nanda and the other elder cowherd men — ŚB 10.24.31
headed by Nanda — ŚB 10.39.33
pauṇḍraka-ādyāḥ
Pauṇḍraka and others — ŚB 2.7.34-35
praskanna-ādyāḥ
sons headed by Praskanna — ŚB 9.20.7
purāṇa-ādyāḥ
headed by the PurāṇasCC Madhya 22.6
putra-ādyāḥ
or son and so on — ŚB 8.16.19
rukmiṇī-ādyāḥ
led by Queen Rukmiṇī — ŚB 11.31.20
rāma-ādyāḥ
Balarāma and others — ŚB 10.8.32
sanaka-ādyāḥ
those headed by Sanaka — ŚB 4.8.1
sanandana-ādyāḥ
like Sanaka, Sanātana, Sanandana and Sanat-kumāra — ŚB 8.21.1
sarga-ādyāḥ
bringing about creation, maintenance and annihilation — CC Madhya 20.113
sattva-ādyāḥ
headed by the sattva-guṇaŚB 5.25.9
subala-stokakṛṣṇa-ādyāḥ
Subala, Stokakṛṣṇa and others — ŚB 10.15.20