Skip to main content

Word for Word Index

graha-ādayaḥ
the different planets — ŚB 5.23.3
guhyaka-ādayaḥ
the Yakṣas, etc. — ŚB 4.19.5
harita-ādayaḥ
headed by the Haritas — ŚB 8.13.28
hayaśirā-ādayaḥ
such as Lord Hayaśīrṣā. — ŚB 12.12.19
hārdikyaḥ vidura-ādayaḥ
Hārdikya (Kṛtavarmā), Vidura and others — ŚB 10.75.4-7
ijya-ādayaḥ
sacrifices — ŚB 8.5.15-16
indra-ādayaḥ
demigods headed by the heavenly king, Indra — ŚB 2.1.29
and the demigods headed by Indra — ŚB 6.13.2
the demigods, headed by Indra — ŚB 8.10.53
headed by Lord Indra — ŚB 10.74.13-15
janaka-ādayaḥ
Janaka and other kings — Bg. 3.20
janma-ādayaḥ
birth and so on — ŚB 10.54.47
jarāsandha-ādayaḥ
Jarāsandha and others — ŚB 10.76.2
jyotirdhāma-ādayaḥ
headed by the celebrated Jyotirdhāma — ŚB 8.1.28
kaśyapa-āṅgirasa-ādayaḥ
Kaśyapa, Āṅgirasa and others — ŚB 12.7.4
kaṅka-nyagrodhaka-ādayaḥ
Kaṅka, Nyagrodhaka and the others — ŚB 10.44.40
kha-ādayaḥ
beginning with ether — ŚB 11.22.19
tiryak-naga-khaga-ādayaḥ
the animals, serpents, birds and other species. — ŚB 12.12.17
khasa-ādayaḥ
the Mongolian province — ŚB 2.4.18
khaśa-ādayaḥ
Khaśas and others — CC Madhya 24.179, CC Madhya 24.209
sunanda-kumuda-ādayaḥ
headed by Sunanda and Kumuda — ŚB 7.8.37-39
kāṇva-mādhyandina-ādayaḥ
the disciples of Kāṇva and Mādhyandina, and other ṛṣis.ŚB 12.6.74
kṛṣṇa-ādayaḥ
Kṛṣṇa and the members of His party — ŚB 10.18.23
kṛṣṇa-rāma-ādayaḥ
led by Kṛṣṇa and Rāma — ŚB 10.19.3
rāma-kṛṣṇa-ādayaḥ
headed by Lord Balarāma and Lord Kṛṣṇa — ŚB 10.18.9
kṣatriya-ādayaḥ
other divisions of society, headed by the kṣatriyas.ŚB 4.22.46
lobha-ādayaḥ
greed and so forth — ŚB 10.27.5
maṇimat-mada-ādayaḥ
Maṇimān, Mada, etc. — ŚB 4.4.4
mahat-ādayaḥ
the five elements, the senses and the sense objects — ŚB 7.9.49
mahī-ādayaḥ
earth and so on (the primary elements of creation) — ŚB 10.48.20
makara-ādayaḥ
the alligator and others. — ŚB 3.10.24
dangerous aquatics like sharks — ŚB 8.24.24
malaya-ādayaḥ
and others, like Malayācala — ŚB 7.14.30-33
manu-ādayaḥ
the Manus and others — ŚB 8.14.1, ŚB 8.14.3
manuja-ādayaḥ
the human beings and so on. — ŚB 6.14.3
martya-ādayaḥ
the human beings and others — ŚB 8.12.10
marīci-ādayaḥ
great sages headed by Marīci — ŚB 3.20.10
Marīci and the other great sages — ŚB 4.7.43
matsya-sutā-ādayaḥ
the daughter of a fisherman (Satyavatī, Bhīṣma’s stepmother) — ŚB 1.10.9-10
mudgala-ādayaḥ
headed by Mudgala — ŚB 9.21.31-33