Skip to main content

Word for Word Index

brahma-ādayaḥ
great personalities, headed by Lord Brahmā — ŚB 8.21.5
great personalities like Lord Brahmā — ŚB 8.23.7
Lord Brahmā and other demigods — ŚB 10.61.5
Brahmā and all others — ŚB 11.6.14
Brahmā and others — ŚB 4.1.54-55, ŚB 4.4.16
Lord Brahmā, etc. — ŚB 4.7.30
brahma-indra-giriśa-ādayaḥ
headed by Lord Brahmā, King Indra and Lord Śiva — ŚB 7.8.37-39
brahma-rudra-ādayaḥ
Brahmā, Rudra and others — ŚB 11.31.10
brahma-viṣṇu-śiva-ādayaḥ
Brahmā, Viṣṇu, Śiva and others — ŚB 10.88.12
brahmā-ādayaḥ
the demigods, beginning with Brahmā, Śiva, Indra and Candra — ŚB 8.3.30
Lord Brahmā and other demigods — ŚB 10.59.44
brāhmaṇa-ādayaḥ
brāhmaṇas, kṣatriyas and vaiśyasŚB 5.26.24
bāhlika-ādayaḥ
Bāhlika and others — ŚB 10.82.23-26
ādayaḥ ca
and the bachelors (Sanat-kumāra and his brothers) — ŚB 2.6.43-45
nanda-ādayaḥ ca
and the men, headed by Nanda Mahārāja — ŚB 10.7.8
caidya-ādayaḥ
Śiśupāla and others — ŚB 7.1.31
Śiśupāla, Dantavakra and others — ŚB 7.10.40
caidya-śālva-jarāsandha-dantavakra-ādayaḥ
Caidya (Śiśupāla), Śālva, Jarāsandha, Dantavakra and others — ŚB 10.60.18
dakṣa-ādayaḥ
Dakṣa, Marīci, Manu, etc. — ŚB 2.6.43-45
beginning with Dakṣa — ŚB 5.5.21-22
headed by Mahārāja Dakṣa — ŚB 8.6.15
headed by King Dakṣa — ŚB 4.29.42-44
dandaśūka-ādayaḥ
headed by the dandaśūka snakes — ŚB 6.6.28
diti-ja-danu-ja-ādayaḥ
the demoniac sons of Diti, and the Dānavas, another type of demon — ŚB 6.9.40
deha-ādayaḥ
the body and so on — ŚB 11.28.5
deva-ādayaḥ
the demigods and others — ŚB 11.31.8
dharma-ādayaḥ
all four principles of religious behavior — ŚB 1.5.9
the three principles of material advancement, namely religion, economic development and sense gratification — ŚB 7.6.25
dhṛtadevā-ādayaḥ
headed by Dhṛtadevā — ŚB 9.24.21-23
dhṛṣṭadyumna-ādayaḥ
headed by Dhṛṣṭadyumna — ŚB 9.22.3
draviṇaka-ādayaḥ
known as Draviṇaka and so on. — ŚB 6.6.13
evam ādayaḥ
even other such conceptions of life — ŚB 7.15.43-44
gada-pradyumna-sāmba-ādayaḥ
Gada, Pradyumna, Sāmba and others — ŚB 10.82.3-6
gadā-ādayaḥ
sons headed by Gadā — ŚB 9.24.52
vaiṇya-gaya-ādayaḥ
Mahārāja Pṛthu, Mahārāja Gaya and others — ŚB 8.19.23
gaṅgā-ādayaḥ
like the Ganges, Yamunā, Narmadā and Kāverī — ŚB 7.14.29
sura-gaṇa-ādayaḥ
the demigods and others — ŚB 4.7.22
gaṇa-ādayaḥ
and people in general — ŚB 4.13.48
nanda-gopa-ādayaḥ
headed by Nanda, the king of the cowherds — ŚB 10.41.8
headed by Nanda Gopa — ŚB 10.42.38