Skip to main content

Search

Civilization and transcendence 1
tataś cānu-dinaṁ dharmaḥ satyaṁ śaucaṁ kṣamā dayā kālena balinā rājan naṅkṣyaty āyur balaṁ smṛtiḥ
Civilization and transcendence 1
veṇuṁ kvaṇantam aravinda-dalāyatākṣaṁ barhāvataṁsam asitāmbudha-sundarāṅgam kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Civilization and transcendence 2
tasyaiva hetoḥ prayateta kovido na labhyate yad bhramatām upary adhaḥ tal labhyate duḥkhavad anyataḥ sukhaṁ kālena sarvatra gabhīra-raṁhasā
Civilization and transcendence 2
sukham aindriyakaṁ daityā deha-yogena dehinām sarvatra labhyate daivād yathā duḥkham ayatnataḥ
Civilization and transcendence 3
tvam akṣaraṁ paramaṁ veditavyaṁ tvam asya viśvasya paraṁ nidhānam tvam avyayaḥ śāśvata-dharma-goptā sanātanas tvaṁ puruṣo mato me
Civilization and transcendence 5
kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ kīrtanād eva kṛṣṇasya mukta-saṅgaḥ paraṁ vrajet
Civilization and transcendence 5
śruti-smṛti-purāṇādi- pañcarātra-vidhiṁ vinā aikāntiki harer bhaktir utpātāyaiva kalpate
Civilization and transcendence 5
harer nāma harer nāma harer nāmaiva kevalam kalau nāsty eva nāsty eva nāsty eva gatir anyathā
Civilization and transcendence 6
kāmasya nendriya-prītir lābho jīveta yāvatā jīvasya tattva-jijñāsā nārtho yaś ceha karmabhiḥ
Civilization and transcendence 7
kārpaṇya-doṣopahata svabhāvaḥ pṛcchāmi tvaṁ dharma-sammūḍha-cetāḥ yac chreyaḥ syān niścitaṁ brūhi tan me śiṣyas te ’haṁ śādhi māṁ tvāṁ prapannam
Civilization and transcendence 7
tad viddhi praṇipātena paripraśnena sevayā upadekṣyanti tad-jñānaṁ jñāninas tattva-darśinaḥ
Civilization and transcendence 7
arjuna uvāca paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān puruṣaṁ śāśvataṁ divyam ādi-devam ajaṁ vibhum