Skip to main content

Search

Īśo Invocation
oṁ pūrṇam adaḥ pūrṇam idaṁ pūrṇāt pūrṇam udacyate pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate
Īśo 1
īśāvāsyam idaḿ sarvaṁ yat kiñca jagatyāṁ jagat tena tyaktena bhuñjīthā mā gṛdhaḥ kasya svid dhanam
Īśo 2
kurvann eveha karmāṇi jijīviṣec chataḿ samāḥ evaṁ tvayi nānyatheto ’sti na karma lipyate nare
Īśo 3
asuryā nāma te lokā andhena tamasāvṛtāḥ tāḿs te pretyābhigacchanti ye ke cātma-hano janāḥ
Īśo 4
anejad ekaṁ manaso javīyo nainad devā āpnuvan pūrvam arṣat tad dhāvato ’nyān atyeti tiṣṭhat tasminn apo mātariśvā dadhāti
Īśo 5
tad ejati tan naijati tad dūre tad v antike tad antar asya sarvasya tad u sarvasyāsya bāhyataḥ
Īśo 6
yas tu sarvāṇi bhūtāny ātmany evānupaśyati sarva-bhūteṣu cātmānaṁ tato na vijugupsate
Īśo 7
yasmin sarvāṇi bhūtāny ātmaivābhūd vijānataḥ tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ
Īśo 8
sa paryagāc chukram akāyam avraṇam asnāviraḿ śuddham apāpa-viddham kavir manīṣī paribhūḥ svayambhūr yāthātathyato ’rthān vyadadhāc chāśvatībhyaḥ samābhyaḥ
Īśo 9
andhaṁ tamaḥ praviśanti ye ’vidyām upāsate tato bhūya iva te tamo ya u vidyāyāḿ ratāḥ
Īśo 10
anyad evāhur vidyayā- nyad āhur avidyayā iti śuśruma dhīrāṇāṁ ye nas tad vicacakṣire
Īśo 11
vidyāṁ cāvidyāṁ ca yas tad vedobhayaḿ saha avidyayā mṛtyuṁ tīrtvā vidyayāmṛtam aśnute