Skip to main content

Search

Teachings of lord caitanya 3
eka-deśa-sthitasyāgner jyotsnā vistāriṇī yathā parasya brahmaṇaḥ śaktis tathedam akhilaṁ jagat
Teachings of lord caitanya 4
bhayaṁ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo ’smṛtiḥ tan-māyayāto budha ābhajet taṁ bhaktyaikayeśaṁ guru-devatātmā
Teachings of lord caitanya 4
daivī hy eṣā guṇa-mayī mama māyā duratyayā mām eva ye prapadyante māyām etāṁ taranti te
Teachings of lord caitanya 5
na sādhayati māṁ yogo na sāṅkhyaṁ dharma uddhava na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā
Teachings of lord caitanya 5
bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām bhaktiḥ punāti man-niṣṭhā śva-pākān api sambhavāt
Teachings of lord caitanya 5
īśvaraḥ paramaḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ anādir ādir govindaḥ sarva-kāraṇa-kāraṇam
Teachings of lord caitanya 5
ete cāṁśa-kalāḥ puṁsaḥ kṛṣṇas tu bhagavān svayam indrāri-vyākulaṁ lokaṁ mṛḍayanti yuge yuge
Teachings of lord caitanya 5
vadanti tat tattva-vidas tattvaṁ yaj jñānam advayam brahmeti paramātmeti bhagavān iti śabdyate
Teachings of lord caitanya 5
yasya prabhā prabhavato jagad-aṇḍa-koṭi- koṭiṣv aśeṣa-vasudhādi-vibhūti-bhinnam tad brahma niṣkalam anantam aśeṣa-bhūtaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Teachings of lord caitanya 5
kṛṣṇam enam avehi tvam ātmānam akhilātmanām jagad-dhitāya so ’py atra dehīvābhāti māyayā
Teachings of lord caitanya 6
anye ca saṁskṛtātmāno vidhinābhihitena te yajanti tvan-mayās tvāṁ vai bahu-mūrty-eka-mūrtikam
Teachings of lord caitanya 8
namas te vāsudevāya namaḥ saṅkarṣaṇāya pradyumnāyāniruddhāya tubhyaṁ bhagavate namaḥ