Skip to main content

Search

NOI Preface
rūpa-raghunātha-pade ha-ibe ākuti kabe hāma bujhaba se yugala-pīriti
NOI 1
vāco vegaṁ manasaḥ krodha-vegaṁ jihvā-vegam udaropastha-vegam etān vegān yo viṣaheta dhīraḥ sarvām apīmāṁ pṛthivīṁ sa śiṣyāt
NOI 1
dṛṣṭa-śrutābhyāṁ yat pāpaṁ jānann apy ātmano ’hitam karoti bhūyo vivaśaḥ prāyaścittam atho katham kvacin nivartate ’bhadrāt kvacic carati tat punaḥ …
NOI 1
kṛṣṇa – sūrya-sama; māyā haya andhakāra yāhāṅ kṛṣṇa, tāhāṅ nāhi māyāra adhikāra
NOI 1
na yad vacaś citra-padaṁ harer yaśo jagat-pavitraṁ pragṛṇīta karhicit tad vāyasaṁ tīrtham uśanti mānasā na yatra haṁsā niramanty uśik-kṣayāḥ
NOI 1
tad-vāg-visargo janatāgha-viplavo yasmin prati-ślokam abaddhavaty api nāmāny anantasya yaśo ’ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ
NOI 1
śarīra avidyā jāla, jaḍendriya tāhe kāla, jīve phele viṣaya-sāgare tā’ra madhye jihvā ati, lobhamāyā sudurmati, tā’ke jetā kaṭhina saṁsāre
NOI 1
kṛṣṇa baḍa dayāmaya, karibāre jihvā jaya, sva-prasāda-anna dila bhāi sei annāmṛta khāo, rādhā-kṛṣṇa-guṇa gāo, preme ḍāka caitanya-nitāi
NOI 1
jihvāra lālase yei iti-uti dhāya śiśnodara-parāyaṇa kṛṣṇa nāhi pāya
NOI 1
vairāgī bhāi grāmya-kathā nā śunibe kāne grāmya-vārtā nā kahibe yabe milibe āne svapane o nā kara bhāi strī-sambhāṣaṇa gṛhe strī …
NOI 1
matir na kṛṣṇe parataḥ svato vā mitho ’bhipadyeta gṛha-vratānām adānta-gobhir viśatāṁ tamisraṁ punaḥ punaś carvita-carvaṇānām
NOI 2
atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ jana-saṅgaś ca laulyaṁ ca ṣaḍbhir bhaktir vinaśyati