Skip to main content

Search

The science of self-realization 1
nitya-siddha kṛṣṇa-prema ‘sādhya’ kabhu naya śravaṇādi-śuddha-citte karaye udaya
The science of self-realization 1
sa vai puṁsāṁ paro dharmo yato bhaktir adhokṣaje ahaituky apratihatā yayātmā su-prasīdati
The science of self-realization 1
vidyā-vinaya-sampanne brāhmaṇe gavi hastini śuni caiva śva-pāke ca paṇḍitāḥ sama-darśinaḥ
The science of self-realization 1
aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ jñāna-vairāgyayoś caiva ṣaṇṇaṁ bhaga itīṅganā
The science of self-realization 1
[Viṣṇu Purāṇa 6.5.47]
The science of self-realization 1
paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati
The science of self-realization 7
na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param
The science of self-realization 7
īśāvāsyam idaṁ sarvaṁ yat kiñca jagatyāṁ jagat tena tyaktena bhuñjīthā mā gṛdhaḥ kasya svid dhanam
The science of self-realization 7
yad yad ācarati śreṣṭhas tat tad evetaro janaḥ sa yat pramāṇaṁ kurute lokas tad anuvartate
The science of self-realization 7
adhuneha mahā-bhāga yathaiva narakān naraḥ nānogra-yātanān neyāt tan me vyākhyātum arhasi
The science of self-realization 7
naivodvije para duratyaya-vaitaraṇyās tvad-vīrya-gāyana-mahāmṛta-magna-cittaḥ śoce tato vimukha-cetasa indriyārtha- māyā-sukhāya bharam udvahato vimūḍhān
The science of self-realization 7
prāyeṇa deva munayaḥ sva-vimukti-kāmā maunaṁ caranti vijane na parārtha-niṣṭhāḥ naitān vihāya kṛpaṇān vimumukṣa eko nānyaṁ tvad asya śaraṇaṁ bhramato ’nupaśye