Skip to main content

Search

CC Ādi 7.17
gadādhara-paṇḍitādi prabhura ‘śakti’-avatāra ‘antaraṅga-bhakta’ kari’ gaṇana yāṅhāra
CC Ādi 7.17
gaurāṅga balite habe pulaka śarīra hari hari balite nayane ba’be nīra
CC Ādi 7.17
āra kabe nitāicāṅda karuṇā karibe saṁsāra-vāsanā mora kabe tuccha habe
CC Ādi 7.17
viṣaya chāḍiyā kabe śuddha habe mana kabe hāma heraba śrī-vṛndāvana
CC Ādi 7.17
rūpa-raghunātha-pade ha-ibe ākuti kabe hāma bujhaba śrī-yugala-pirīti
CC Ādi 7.18-19
yāṅ-sabā lañā prabhura nitya vihāra yāṅ-sabā lañā prabhura kīrtana-pracāra
CC Ādi 7.18-19
yāṅ-sabā lañā karena prema āsvādana yāṅ-sabā lañā dāna kare prema-dhana
CC Ādi 7.20-21
sei pañca-tattva mili’ pṛthivī āsiyā pūrva-premabhāṇḍārera mudrā ughāḍiyā
CC Ādi 7.20-21
pāṅce mili’ luṭe prema, kare āsvādana yata yata piye, tṛṣṇā bāḍhe anukṣaṇa
CC Ādi 7.22
punaḥ punaḥ piyāiyā haya mahāmatta nāce, kānde, hāse, gāya, yaiche mada-matta
CC Ādi 7.23
pātrāpātra-vicāra nāhi, nāhi sthānāsthāna yei yāṅhā pāya, tāṅhā kare prema-dāna
CC Ādi 7.24
luṭiyā, khāiyā, diyā, bhāṇḍāra ujāḍe āścarya bhāṇḍāra, prema śata-guṇa bāḍe